अगरतला, त्रिपुरासर्वकारेण अगरतलानगरपालिकायां (एएमसी) सर्वेषां प्रकारेषु त्रिचक्रीययात्रिकवाहनानां मालवाहनानां च पञ्जीकरणे १० जुलैतः प्रतिबन्धः करणीयः इति एकः अधिकारी अवदत्।

अस्य कदमस्य उद्देश्यं यातायातस्य जामस्य न्यूनीकरणं, नागरिकसंस्थाक्षेत्रेषु वैकल्पिकयानव्यवस्थानां प्रवर्धनं च अस्ति इति अधिकारी अवदत्।

"एमवी-अधिनियमस्य १९८८ तमस्य वर्षस्य धारा ११५ द्वारा प्रदत्तानां अधिकारानां प्रयोगे तथा च स्थायिनगरीयगतिशीलतायाः प्रवर्धनस्य हिताय परिवहनविभागः, त्रिपुरा-सर्वकारः एतेन सर्वप्रकारस्य त्रिचक्रीययात्री-मालवाहनानां पञ्जीकरणे प्रतिबन्धं करोति तथा च पश्चिमत्रिपुरामण्डलस्य अगरतलानगरनिगमक्षेत्रे १० जुलै २०२४ दिनाङ्कात्" इति सोमवासरे जारी अधिसूचनायां उक्तम्।

तत्र स्पष्टीकृतं यत् सर्वेषु त्रिचक्रीययात्री-मालवाहनेषु ई-रिक्शा, ई-कार्ट्, ई-ऑटो, पेट्रोल-आटो, डीजल-आटो, सीएनजी-आटो, जैव-इन्धन-वाहनानि (मेथनल् & इथेनॉल) च सन्ति

पश्चिमत्रिपुरामण्डले परिवहनविभागे २३,४७४ त्रिचक्रिकाः ४२५९ ई-रिक्शाः च पञ्जीकृताः, तेषु ७० वाहनानि राजधानीनगरे प्रचलन्ति

"अगरतलानगरे यातायातप्रबन्धनविषये मुख्यमन्त्री माणिकसाहा, वरिष्ठाधिकारिभिः च सह सद्यः एव आयोजितायां बैठक्यां वयं त्रिचक्रीयवाहनानां गतिविधिषु तीव्रवृद्धेः समस्यां प्रकाशितवन्तः येन यातायातसमस्याः भवन्ति" इति पुलिसाधीक्षकः (एसपी), यातायातस्य, मानिकः दास इति मंगलवासरे उक्तवान्।

अस्माकं चिन्तानुसारं सर्वकारः कार्यं कृतवान् स्यात् इति सपा अवदत्।