हैदराबाद, तेलङ्गाना मुख्यमन्त्री ए रेवन्थ रेड्डी गुरुवासरे राजस्वसर्जकविभागानाम् अधिकारिभ्यः पृष्टवान् यत् ते स्ववार्षिकलक्ष्यं प्राप्तुं सुनिश्चितं कुर्वन्तु।

समीक्षासभायां रेवन्थ रेड्डी इत्यनेन अधिकारिभ्यः निर्देशः दत्तः यत् ते गतवित्तीयवर्षस्य तुलने राजस्वस्य वृद्धिः भवतु इति सुनिश्चित्य पदानि स्वीकुर्वन्तु।

आबकारी, वाणिज्यिककर, खनन, डाकटिकट तथा पञ्जीकरण तथा परिवहन विभाग के अधिकारिणः उपस्थिताः आसन्।

गुरुवासरे रात्रौ आधिकारिकविज्ञप्तिपत्रे उक्तं यत् सीएमः उक्तवान् यत् सर्वैः विभागैः करचोरीं निवारयितुं कठोरं कार्यं कर्तव्यम्।

सः प्रत्येकं विभागं वार्षिकलक्ष्यानुसारं मासवारं लक्ष्यं निर्माय समये समये प्रगतिविषये सूचयितुं निर्देशं दत्तवान्।

अस्मिन् वित्तवर्षे जूनमासपर्यन्तं राजस्वं दर्शयन् सः अवदत् यत् ते वार्षिकलक्ष्यस्य विरुद्धं प्रतिज्ञां न कुर्वन्ति।

वाणिज्यिककरस्य अधिकारिभ्यः क्षेत्रभ्रमणं कर्तुं निर्देशः दत्तः, जीएसटी-भुगतानस्य विषये कस्यचित् बञ्चनं विना कर-संग्रहणं सुनिश्चितं कर्तुं च इति विज्ञप्तौ अजोडत्।

पेट्रोल-डीजलयोः वैट्-माध्यमेन सञ्चितं राजस्वं न्यूनीकृतम् इति अवलोक्य सः सूचितवान् यत् अधिकारिणः विमानन-इन्धनस्य करस्य संशोधनस्य परीक्षणं कुर्वन्तु इति।

निर्वाचनकाले मद्यस्य विक्रयः वर्धमानः अस्ति चेदपि राजस्वस्य वृद्धिः न भवति इति विषये असन्तुष्टिं प्रकटितवान्, मद्यस्य अवैधपरिवहनस्य जाँचं कर्तुं निर्देशं च दत्तवान्।

सर्वकारेण गृहीतानाम् कार्यक्रमानां कारणेन गतषड्मासेषु वाणिज्यिकभवनानां निर्माणे वृद्धिः अभवत् इति अवलोक्य सीएमः अवदत् यत् गृहनिर्माणे अपि वृद्धिः भविष्यति।