नवीदिल्ली, निर्वाचनआयोगेन मंगलवासरे तेलङ्गानाशासकानाम् निर्देशः दत्तः यत् ऋथुभरोसा योजनायाः अन्तर्गतं भुक्तिं स्थगयन्तु यावत् राज्ये मे १३ दिनाङ्के लोकसभानिर्वाचनं भवति।

तेलंगाना-नगरस्य मुख्यनिर्वाचनपदाधिकारिणं प्रति लिखिते पत्रे निर्वाचनआयोगेन एतदपि उक्तं यत् मुख्यमन्त्री रेवन्तरेड्डी इत्यनेन सार्वजनिकभाषणेषु योजनायाः भुक्तिः मे ९ दिनाङ्कात् पूर्वं वा दीयते इति उक्त्वा आदर्शसंहिता o आचरणस्य उल्लङ्घनं कृतम्।

तेलङ्गानादेशस्य सर्वेषां १७ लोकसभासीटानां निर्वाचनं चतुर्थे चरणे मे १३ दिनाङ्के भविष्यति।

"उपरोक्तपरिकल्पने तथा च तेलंगानाप्रदेशकाङ्ग्रेससमितेः अध्यक्षः रेवन्ट् रेड्डी इत्यनेन तथा च मुख्यमन्त्री स्टार-अभियानस्य आदर्श-आचार-संहितायां स्पष्ट-उल्लङ्घनेन आयोगेन निर्देशः दत्तः यत् २०२३ तमस्य वर्षस्य रबी-सीजनस्य कृते ऋथु-भरोसा-योजनायाः अन्तर्गतं शेष-किस्तस्य वितरणं ख तेलङ्गानाराज्ये १३.०५.२०२४ दिनाङ्के मतदानस्य समाप्तेः अनन्तरमेव प्रभावी इति आयोगेन उक्तम्।