यशस्वी जायसवालः शुबमन गिल् च ६७ रनस्य उद्घाटनस्थानौ कृतवन्तौ, ततः पूर्वं जिम्बाब्वे इत्यनेन मध्यओवरेषु मन्दतां प्रवर्तयितुं शक्यते। गिल् (६६) रुतुराज गैकवाड् (४९) च मिलित्वा तृतीयविकेट् कृते ४४ गेन्देषु ७२ रनस्य साझेदारीम् अकरोत्, येन भारतं २० ओवरेषु १८२/४ इति स्कोरं प्राप्तवान्

जिम्बाब्वे-देशस्य फील्डिंग्-क्रीडा सर्वथा क्षुद्रत्वेन अपि तेषां साहाय्यं कृतम् । तत्र बहुधा मिस्फील्ड्, ड्रॉप्ड् कैच् च आसीत् -– एकैकं जैसवालं गायकवाड् च गोलिकापातं कृतवान् । कतिपयानि अर्धसंभावनानि अपव्ययितानि, क्षेत्रक्रीडकाः तु कन्दुकं प्राप्तुं बहुषु अवसरेषु विलम्बं कृतवन्तः ।

“पुनः फील्डिंग् इति चिन्तयतु (जिम्बाब्वे-देशः मेलने कुत्र भ्रष्टः अभवत् इति विषये)। वयं तस्य विषये अतीव गर्विताः स्मः किन्तु पुनः चक्राणि अवतरन्ति। वयं २० धावनानि अतिरिक्तानि दत्तवन्तः। अस्माकं अद्यापि शीर्षस्थाने समस्याः सन्ति, परन्तु वयं बालकानां समर्थनं कुर्मः। अहं जानामि ते प्रयतन्ते एकदा ते प्रयतन्ते तदा वयं पुनः उत्तमाः आगमिष्यामः” इति रजा मेलनं समाप्तस्य अनन्तरं अवदत्।

जिम्बाब्वे इत्यनेन अपि नूतनं उद्घाटनसंयोजनं स्थापितं यतः इनोसेन्ट् काइया फिट् नास्ति तथा च वेस्ली मधेवेरे इत्यनेन सह शीर्षस्थाने क्रीडास्पर्धायां तस्य स्थाने तादिवानाशे मरुमणिः अभवत् परिवर्तनस्य आरम्भः सम्यक् अभवत्, परन्तु द्वयोः शक्ति-क्रीडायां पतितम्, जिम्बाब्वे-देशस्य कृते शीर्ष-क्रमस्य डगमगाहस्य आरम्भः अभवत् ।

“सार्धवर्षे वयं १५ भिन्नानां (उद्घाटन) भागिनानां प्रयासं कृतवन्तः। देशे क्रिकेट्-क्रीडां बहु प्रचलति । वयं सर्वं कर्तुं प्रयत्नशीलाः स्मः। मया सह वयं क्रीडकाः उत्तरदायित्वं ग्रहीतुं समयः अस्ति। अहं युवापक्षतः काश्चन त्रुटयः स्वीकुर्वितुं शक्नोमि किन्तु वरिष्ठानां कृते पदानि स्थापयितव्यानि” इति रजा अपि अवदत्।

तस्मिन् एव काले सः ब्रायन बेनेट्, ब्लेसिङ्ग् मुजाराबानी च स्वस्य प्रदर्शनद्वारा जिम्बाब्वे-देशस्य कृते सकारात्मकौ इति प्रशंसाम् अकरोत् ।

“किन्तु अस्माभिः तेषां समर्थनं कर्तव्यम्। बेनेट् ३ क्रमाङ्के उत्तमं प्रदर्शनं कुर्वन् अस्ति । एतत् अस्माकं सर्वोत्तमम् अस्ति तथा च एतत् सर्वोत्तमम् अस्ति यत् अस्माभिः कर्तुं शक्यते। अस्माभिः तस्य (मुजाबानी) विषये वक्तुं त्यक्तव्यं यतः सः विलक्षणः अभवत्। क्रीडा भवन्तं सर्वदा पुरस्कृत्य, सर्वदा करोति” इति रजा समाप्तवान् ।