तिरुचिरापल्ली (तमिलनाडु) [भारत], तमिलनाडुस्य उष्णकटिबंधीय-तितली-संरक्षणालयः, यस्मिन् प्रायः १२९ तितली-प्रजातयः सन्ति, २५ एकरेषु विस्तृताः च, एशिया-देशस्य बृहत्तमः तितली-संरक्षणालयः अस्ति, यः कावेरी-कोलिडम-नदीनां जलनिकासी-बेसिनयोः मध्ये उपरितन-अनैकु-आरक्षित-वनक्षेत्रे स्थितः अस्ति त्रिचीनगरस्य जिलावनपदाधिकारी कृतिगा सीनुवासनः कथयति यत् पारिस्थितिकीतन्त्राय तितलीः महत्त्वपूर्णाः सन्ति, तमिलनाडुवनविभागैः श्रीरङ्गमक्षेत्रे उष्णकटिबंधीयतितलीसंरक्षणालयस्य स्थापना कृता

एएनआई इत्यनेन सह सम्भाषणं कुर्वन् कृतिगा सीनुवासनः अवदत् यत्, "पारिस्थितिकीतन्त्रस्य स्वास्थ्याय, जैवविविधतायाः संरक्षणाय, पृथिव्यां सम्पूर्णजीवनं स्थापयितुं च भृङ्गाः अतीव महत्त्वपूर्णाः सन्ति। अतः एतत् दृष्ट्या तमिलनाडुवनविभागः २५ एकरेषु उष्णकटिबंधीयतन्तुसंरक्षणालयस्य स्थापनां करोति , एशियायां बृहत्तमः।अधिकारी संरक्षकस्य स्थापनायाः पृष्ठतः दृष्टिः अपि साझां कृत्वा अवदत् यत्, "भृङ्गसंरक्षणस्य विषये सामान्यजनानाम् मध्ये जागरूकतां जनयितुं, भृङ्गस्य जीवनचक्रं कथं व्याप्तं भवति इति च दृष्ट्या एतत् भृङ्गनिकुञ्जं स्थापितं बहिः। सामान्यजनानाम् कृते सुखदं नगरीयं सममूल्यस्थानं प्रदातुं अपि अस्य उद्देश्यम् अस्ति । संरक्षणालयस्य चत्वारः मुख्यघटकाः सन्ति तथा च तेषां विषये विस्तरेण सीनुवासा साझां कृतवती यत्, "अस्मिन् भृङ्गपार्के चत्वारः घटकाः सन्ति; अस्माकं कृते बहिः संरक्षणालयः, अन्तःस्थः संरक्षणालयः, 'नक्षत्रवनम्', 'रासीवनम्' च अस्ति बहिः संरक्षणालयः प्राकृतिकदृश्यस्य अनुकरणं करोति भृङ्गानाम्, इण्डू-संरक्षणालयः च जलवायुनियन्त्रित-भृङ्ग-संरक्षणालयः अस्ति ।

वनपदाधिकारिणा अपि सूचितं यत् कनिष्ठशोधकाः प्रतिदिनं संरक्षणालयस्य सर्वेक्षणं कुर्वन्ति। "अधुना वयं १२९ प्रजातयः o भृङ्गाः ३०० वनस्पतिजातयः च चिह्नितवन्तः, अधिकतया मेजबानः अमृतवनस्पतयः च। भृङ्गसंरक्षणालये अन्ये केचन आकर्षकस्थानानि फव्वाराः कृत्रिमतडागाः, बालकक्रीडाक्षेत्रं, इको-दुकानानि, उभयथारः च सन्ति इति सीनुवासा अवदत्।