हैदराबाद [तेलाङ्गाना], रिलायन्स फाउण्डेशन तथा भारतीय नेशनल सेण्टर fo ओशन इन्फॉर्मेशन सर्विसेज (INCOIS), भारतसर्वकारस्य स्वायत्तसङ्गठनम्, पृथिवीविज्ञानमन्त्रालयस्य अन्तर्गतं, तटीयनिवासिनः सशक्तीकरणाय सहमतिपत्रे हस्ताक्षरं कृतवन्तः क्षेत्रेषु, फाउण्डेशनस्य वक्तव्ये उक्तं यत् इन्कोइसस्य निदेशकः डॉ. श्रीनिवासकुमारः, रिलियान्क् फाउण्डेशनस्य मुख्यकार्यकारी जगन्नाथकुमारः इत्यादयः एमओयू हस्ताक्षरकार्यक्रमे भागं गृहीतवन्तः, सहयोगस्य विविधपक्षेषु च चर्चां कृतवन्तः एमओयू इत्यस्य हस्ताक्षरं मे २७, २०२४ दिनाङ्के, इन्कोइस्, २०२४ तमे वर्षे अभवत् । हैदराबाद, इन्कोइसस्य निदेशकस्य डॉ श्रीनिवासकुमारस्य तथा रिलायन्क् फाउण्डेशनस्य मुख्यकार्यकारी जगन्नाथकुमारस्य च उपस्थितौ सहकार्यस्य अनन्तरं द्वयोः संस्थाः जलवायुलचीलतां आपदानिवारणं च वर्धयन्तः महासागरीयदत्तांशस्य लाभं ग्रहीतुं कार्यं करिष्यन्ति वक्तव्ये अपि उक्तं यत् रिलायन्स् फाउण्डेशनः बुद्धिसमुदायान् संलग्नं कुर्वन् आसीत् दशकाधिकं यावत् राष्ट्रे एव । साझेदारी-पश्चात् संस्थायाः उद्देश्यं, भारतस्य सक्रिय-समुद्री-मत्स्य-पालक-परिवारानाम् प्रायः २५ प्रतिशतं यावत्, मुख्यतया अष्ट-राज्येषु, प्राप्तुं वर्तते "समुद्री-मत्स्य-जीविनां कृते, रिलायन्स-प्रतिष्ठानं जीवन-रक्षक-सूचनाः प्रदातुं पहिचानाय च जटिल-वैज्ञानिक-सूचनाः स्थानीयतया प्रासंगिक-परामर्शदातृषु अनुवादयति मत्स्यपालनक्षेत्रेषु रिलायन्स फाउण्डेशनः मत्स्य-उत्पादनात् प्रतिफलं वर्धयितुं योजनानां लाभं ग्रहीतुं महिलानां समर्थनं करोति तथा च अन्ये उच्च-मूल्यक-मत्स्यपालन-क्रियाकलापाः स्थले वैज्ञानिक-संस्थाभिः सह समग्ररूपेण साझेदाराः भवन्ति generation," th Foundation added in the statement वक्तव्ये अजोडत् यत् अवसरेषु सामुदायिकलचीलतायाः कृते कार्यवाहीयोग्ययोजनासु वैज्ञानिकदत्तांशस्य अनुवादः अन्तर्भवति यस्मिन् वैज्ञानिकदत्तांशस्य अनुवादस्य माध्यमेन समुदायस्य लचीलापनं वर्धयितुं अवसरः अन्तर्भवति यत्र पूर्वानुमानं कर्तुं भविष्यवाणीप्रभावविश्लेषणार्थं महासागरीयदत्तांशस्य उपयोगः सहितः कार्ययोग्ययोजना अस्ति issues like rising sea temperatures affecting fish catch, enablin alternative livelihood strategies अस्मिन् अग्रे व्याख्यातं यत् अस्मिन् लचीलतायाः कृते विज्ञान-सञ्चालितनीतयः समुदायस्य उपायाः निर्मातुं, तटीययुवानां कृते समुद्रसाक्षरतायाः सुरक्षायाश्च विषये शैक्षिकसामग्रीणां विकासः, अनुसन्धानस्य च मध्ये अन्तरं पूरयितुं च अन्तर्भवति जलवायु लचीलतायाः कृते व्यावहारिकाः अनुप्रयोगाः तदतिरिक्तं, INCOIS इत्यस्य बहु-खतरा-असुरक्षा-नक्शानां लचीलता-क्रियाकलापैः सह सम्बद्ध्य नील-अर्थव्यवस्थायां स्थायि-प्रथानां प्रवर्धनं, तटीय-समुदायानाम् सक्रियरूपेण सुनामी-तः सुरक्षिततायै "सुनामी-सज्जा-ग्रामाः" कार्यक्रमस्य कार्यान्वयनम्, प्रमुख-रणनीतयः सन्ति इति वक्तव्ये अजोडत्