चेन्नै, वैश्विक अन्ततः अन्तः आपूर्तिश्रृङ्खला समाधानप्रदाता डीपी वर्ल्ड हा स्वस्य एकीकृतचेन्नई व्यापार उद्याने परिचालनं आरब्धवान्, कम्पनी बुधवासरे sai।

उद्यानं व्यापारप्रवाहं प्रवर्धयितुं एकविरामसमाधानरूपेण कार्यं कर्तुं समर्थः भविष्यति तथा च आपूर्तिशृङ्खलानां दक्षतां विश्वसनीयतां च वर्धयितुं तस्मात् सुविधायां स्थानीयवैश्विकग्राहकानाम् कृते व्यापारं कर्तुं सुगमतां सुधरति।

अद्य कम्पनीवक्तव्ये उक्तं यत्, 600,000 वर्गफीट् क्षेत्रे विसृतं द्विलक्षं s ft पर्यन्तं स्केल कर्तुं क्षमतायुक्ते बिजनेस पार्के विद्युत्वाहनानां चार्जिंगबिन्दून् तथा 1 M क्षमतायुक्तस्य सौरपटलस्थापनस्य विशेषता अस्ति, यत् वैश्विकरूपेण मान्यताप्राप्तानाम् पर्यावरणस्य उत्तरदायीप्रथानां सह सङ्गतम् अस्ति।

अत्याधुनिक-फ्री-ट्रैड-गोदाम-क्षेत्रे स्थितः एकीकृतः चेन्नई-व्यापार-उद्यानः वैश्विकग्राहकानाम् कृते लेबलिंग्, पैकेजिंग्, किटिङ्ग्, मूलभूत-निर्माणं च सहितं मूल्य-वर्धित-सेवानां श्रेणीं प्रदाति, आपूर्ति-शृङ्खलां सुदृढं कृत्वा परिचालन-दक्षतां वर्धयति

उद्यानं घरेलुबाजारे सामरिकं आधारं प्रदातुं वाहनं, इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकी, दूरसञ्चारं, स्वास्थ्यसेवा, रसायनानि, पेट्रोकेमिकलानि च समाविष्टानि अनेकक्षेत्राणि पूरयिष्यति तथा च सुदूरपूर्वं, दक्षिणपूर्व एशिया, ऑस्ट्रेलिया सहितं विदेशीयबाजारान् अपि प्रदास्यति।