नवीदिल्ली, वित्तीयसेवाविभागस्य सचिवः विवेकजोशी गुरुवासरे विभागस्य व्याख्यानमालायां भागरूपेण 'बैङ्केषु कृत्रिमबुद्धेः स्थितिः' इति विषये कार्यशालायाः अध्यक्षतां कृतवान्।

12 सार्वजनिकक्षेत्रस्य बङ्कानां वरिष्ठाधिकारिणः तथा च डीएफएसस्य प्रशासनिकनियन्त्रणे विविधवित्तीयसंस्थानां एमडी तथा सीईओ तथा नास्कॉमतः प्रतिनिधिभिः सह भागं गृहीतवन्तः कार्यशाला प्रतिभागिनां कृते मञ्चरूपेण कार्यं कृतवती यत् विभिन्नेषु केस-अध्ययनस्य विषये ज्ञातुं तथा च एआइ-इत्यस्य कार्यान्वयनार्थं रणनीतयः च बैंकक्षेत्रम्।

उद्योगनेतृणां विशेषज्ञतायाः लाभं गृहीत्वा कार्यशालायाः उद्देश्यं एआइ-प्रौद्योगिकीनां अवगमनं वर्धयितुं, वित्तसेवा-उद्योगे तेषां सम्भाव्यप्रभावं च वर्धयितुं इति आधिकारिकवक्तव्ये उक्तम्।

उद्योगविशेषज्ञाः चर्चां कृतवन्तः यत् कथं एआइ इत्यस्य उपयोगेन ग्राहकसेवा वर्धयितुं शक्यते ऋणसम्बद्धेषु उत्तमनिर्णयान् कर्तुं, धोखाधड़ीं, डिफॉल्टं च ज्ञातुं, जोखिमस्य शीघ्रं प्रबन्धनं कर्तुं, कर्मचारिणां उत्पादकताम् कार्यक्षमतां च वर्धयितुं इति।

कार्यशालायां एआइ इत्यस्य उदयमानाः आव्हानाः अपि डैट् गवर्नेंस, साइबरसुरक्षा, पारदर्शिता, अनुपालनं च सम्बोधितम् इति अत्र उक्तम्।