ठाणे, महाराष्ट्रस्य ठाणेमण्डले सर्वकारस्य समर्पितायाः मालवाहनगलियारपरियोजनायाः कार्यं स्थगितम् इति कथितस्य १५ जनानां विरुद्धं पुलिसेन प्राथमिकी रजिस्ट्रीकृता इति रविवासरे एकेन अधिकारीणा उक्तम्।

नार्पोलीपुलिसस्थानकस्य अधिकारी अवदत् यत् ओवलीग्राममार्गस्य मालवाहनगलियारस्य च मध्ये रेलमार्गस्य पारं सम्बद्धस्य फ्लाईओवरस्य स्तम्भनिर्माणस्य कार्यं प्रचलति स्म इति जूनमासस्य १३ दिनाङ्के एषा घटना अभवत्।

केचन ग्रामिणः, येषां प्रश्ने भूमिना सह कोऽपि सम्बन्धः नासीत्, अवैधरूपेण सर्वकारीयपरिसरं प्रविश्य, अवैधरूपेण सभायाः निर्माणं कृत्वा, भूखननयन्त्रस्य पुरतः आगत्य कार्यं स्थगितवान् इति सः अवदत्।

ग्रामजनाः केभ्यः श्रमिकेभ्यः अपि धमकीम् अयच्छन् इति पुलिसैः उक्तम्।

परियोजनायाः प्रतिनिधिना शिकायतया शुक्रवासरे भारतीयदण्डसंहिताधारा ३५३ (लोकसेवकं कर्तव्यनिर्वहणात् निवारयितुं आक्रमणं वा आपराधिकबलं), ३४१ (अनुचितसंयम) इत्यस्य अन्तर्गतं चतुर्णां महिलानां सह १५ व्यक्तिनां विरुद्धं प्रकरणं पञ्जीकृतम् , १४१, १४३, १४९ (अवैधसभा), १४७ (दङ्गा), ५०४ (शान्तिभङ्गं प्रेरयितुं इच्छया अपमानः) तथा ५०६ (आपराधिकधमकी) इति ते अवदन्।