ठाणे, रेलमन्त्रालयेन ठाणे-मुलुण्डयोः मध्ये प्रस्ताविते रेलस्थानके परिसञ्चरणक्षेत्रस्य विकासं कर्तुं निर्णयः कृतः, येन स्थानीयनागरिकनिकायस्य प्रायः १८५ कोटिरूप्यकाणां धनस्य रक्षणं भविष्यति इति गुरुवासरे अधिकारिणः अवदन्।

नूतनस्थानकस्य परितः परिसञ्चरक्षेत्रस्य विकासस्य प्रतिज्ञा रेलमन्त्री अश्विनीवैष्णवः बुधवासरे दिल्लीनगरे सांसदश्रीकान्तशिण्डे (कल्याण) नरेश म्हास्के (थाने) च उपस्थितौ सभायां कृतवान् इति ठाणेनगरपालिकायाः ​​(टीएमसी) विज्ञप्तिः ) उक्तवान्‌।

ठाणेनगरस्य नूतनरेलस्थानकस्य परिसञ्चरणक्षेत्रस्य अन्तः सर्वाणि कार्याणि रेलमन्त्रालयः करिष्यति। एतेन निर्णयेन ठाणेनगरपालिकायाः ​​(टीएमसी) प्रायः १८५ कोटिरूप्यकाणां धनस्य रक्षणं भविष्यति इति टीएमसीद्वारा जारीकृते विज्ञप्तौ उक्तम्।

केन्द्रसर्वकारस्य 'स्मार्ट सिटी मिशन' इत्यस्य अन्तर्गतं नूतनं स्टेशनं विकसितं भविष्यति। रेलमन्त्रालयः परिसञ्चरणक्षेत्रस्य अन्तः निर्माणं सम्पादयिष्यति, तदर्थं आवश्यकं धनं च प्रदत्तं भविष्यति, यदा तु परिसञ्चरणक्षेत्रात् बहिः कार्याणि, यथा डेक्, रैम्पः च इति टीएमसी उत्तरदायी भविष्यति इति तया उक्तम्।

ठाणेनगरस्य मानसिकचिकित्सालये भूखण्डस्य भागे नूतनं रेलस्थानकं निर्मितं भविष्यति। मन्त्री वैष्णवः अपि परिसञ्चरणक्षेत्रात् बहिः करणीयाः कार्याणां कृते रेलमार्गात् आपत्तिरहितप्रमाणपत्रस्य (एनओसी) आवश्यकतां माफं कर्तुं सहमतः इति विज्ञप्तौ उक्तम्।