ठाणे, महाराष्ट्रस्य ठाणेमण्डले ऋणसङ्ग्रहस्य बहाने जनान् उत्पीडयन्तः त्रयः जनाः गृहीताः इति पुलिसैः मंगलवासरे उक्तम्।

अस्मिन् मासे प्रारम्भे ऋणग्राहकानाम् अपशब्दानां अश्लीलानां च दूरभाषाणां शिकायतां पुलिसाय प्राप्तवती इति एकः अधिकारी अवदत्।

जाँचस्य अनन्तरं ठाणे अपराधशाखायाः रंगदारीविरोधी प्रकोष्ठेन दूरसंचारकम्पन्योः प्रतिनिधिः राहुलकुमारतिलखधारी दुबे (३३) इत्ययं गृहीतः, यः कथितरूपेण ग्राहकानाम् नाम्ना सिमकार्डं निर्गतवान्, सः ऋणवसूलीकॉलं प्रति सूचनां दत्तवान् केन्द्रे पुलिस अपराध उपायुक्तः शिवराज पाटिलः अवदत्।

भयण्डरस्य एकस्मिन् काल-केन्द्रे अपि पुलिसैः छापा मारयित्वा शुभम-कालीचरण-ओझा (२९) अमितमङ्गला पाठकं (३३) च गृहीतौ इति सः अवदत्।

एतयोः द्वयोः अनेकवित्तीयसंस्थाभिः सह सम्झौताः आसन् इति अधिकारी अवदत्।

पुलिसैः हार्डडिस्कः, जीएसएम-द्वारः, मोबाईल-फोनः च इत्यादीनि इलेक्ट्रॉनिक-उपकरणाः जप्ताः इति सः अवदत्।

त्रयः आरोपिणः १० जुलैपर्यन्तं पुलिसनिग्रहे स्थापिताः इति अधिकारी अवदत्।

ठाणे-नगरस्य पुलिस-आयुक्तः आशुतोष-दुम्ब्रे नागरिकान् आग्रहं कृतवान् यत् ते ऋण-वसूली-एजेण्ट्-भ्यः उत्पीडनस्य अथवा दुर्व्यवहारस्य भाषायाः सूचनां स्वस्थानीय-पुलिस-स्थानकं प्रति कुर्वन्तु।