ठाणे, ठाणे इत्यस्य वाग्ले एस्टेट् क्षेत्रे कलहस्य अनन्तरं स्वस्य लाइव्-इन्-सहभागिनः अग्निप्रहारस्य कथितस्य कारणेन एकः पुरुषः आरोपितः इति शनिवासरे पुलिस-अधिकारिणा उक्तम्।

३२ वर्षीयः महिला चिकित्सालये स्वस्थतां प्राप्नोति तथा च भारतीयन्यायसंहितायाः धारा १०९(१) अन्तर्गतं तस्याः शिकायतया मृत्युः भवितुम् अर्हति इति ज्ञात्वा कृतस्य कार्यस्य प्राथमिकी पंजीकृता इति वाग्ले एस्टेट् पुलिस स्टेशनस्य वरिष्ठनिरीक्षकः शिवाजी गवारे उक्तवान्।

"सा महिला केभ्यः वर्षेभ्यः पूर्वं भर्तुः विरहः आसीत्, अभियुक्तेन सह निवसति स्म । सः तु स्वजन्मग्रामं गत्वा विवाहं कृतवान्, येन पीडिता क्रुद्धा अभवत् । जुलै-मासस्य ५ दिनाङ्के एतस्य विषये विवादस्य समये सा मट्टीतेलं पातितवती स्वयं क्रोधेन अभियुक्तः तस्याः उपरि प्रज्वलितं माचिसं क्षिप्तवान्, येन तस्याः तीव्रदाहः अभवत्" इति सः अवदत्।

प्रकरणस्य अग्रे अन्वेषणं प्रचलति इति अधिकारी अजोडत्।