नवीदिल्ली [भारत], युवाकार्याणां क्रीडामन्त्रालयस्य मिशन ओलम्पिकसेल् (MOC) इत्यनेन पेरिस २०२४ ओलम्पिकक्रीडायाः पूर्वं चेकगणराज्ये स्वप्रशिक्षक डेविड् कोस्टेलेक्की इत्यनेन सह प्रशिक्षणार्थं ट्रैपशूटरराजेश्वरीकुमारी इत्यस्याः सहायतायाः अनुरोधस्य अनुमोदनं कृतम्।

चेकगणराज्ये तस्याः कार्यकालस्य अनन्तरं फ्रान्सदेशस्य लोनाटो-सेर्ने-नगरयोः प्रशिक्षणशिबिराणां समये व्यक्तिगतप्रशिक्षकस्य व्ययस्य प्रति तस्याः सहायतायाः अनुरोधः अपि एमओसी-संस्थायाः अनुमोदनं कृतम् लक्ष्य ओलम्पिक मञ्चयोजना तेषां उड्डयनव्ययः, शूटिंग् उपभोग्यसामग्रीफलकं, निवासव्ययः, स्थानीयपरिवहनं च कवरं करिष्यति।

समागमे एमओसी इत्यनेन कतारदेशस्य दोहानगरे २८ दिवसपर्यन्तं शल्यक्रियापश्चात् पुनर्वासार्थं लाङ्गजम्पर् एम श्रीशङ्करस्य सहायतायाः अनुरोधः सहमतिः कृता। एशियाईक्रीडापदकविजेता श्रीशङ्करः अस्मिन् वर्षे प्रारम्भे प्रशिक्षणकाले जानुनि चोटितः आसीत्, अस्मिन् वर्षे एप्रिलमासे तस्य शल्यक्रिया अभवत् । TOPS तस्य विमानटिकटस्य, बोर्डस्य, निवासस्य च व्ययस्य, Out of Pocket Allowance, पुनर्वासमूल्यांकनव्ययस्य, भौतिकचिकित्सायाः, पुनर्वसनजलचिकित्सायाः च व्ययस्य कवरं करिष्यति।

पेरिस् ओलम्पिकं गन्तुं प्रवृत्तानां शूटर्-क्रीडकानां अनीशभानवाला-विजयवीर-सिद्धु-योः कृते जुलै-मासे जर्मनी-देशस्य सुहल्-नगरे रैपिड्-फायर-कप-क्रीडायां प्रतिस्पर्धां कर्तुं सहायतायाः अपि अनुमोदनं कृतम्, तदतिरिक्तं बैडमिण्टन-क्रीडकानां, संकर-मुथुसामी-आयुष-शेट्टी-अनुपमा-उपधायस्य च प्रतिस्पर्धात्मक-एक्सपोजर-व्ययस्य अपि अनुमोदनं कृतम्