पीएनएन

नवीदिल्ली [भारत] १५ जून : भारतीयबाजारे स्वस्य आलम्बनं स्थापयित्वा सॉफ्टवेयरबाजारस्थले टेक्जोकी इत्यनेन अमेरिकादेशं प्रति स्वस्य परिचालनस्य सफलविस्तारं कृत्वा अन्यत् महत्त्वपूर्णं माइलस्टोन् प्राप्तम्।

Techjockey इत्यस्य उद्देश्यं व्यक्तिगतव्यापारस्य आवश्यकतानुसारं आदर्शसॉफ्टवेयरसमाधानस्य आविष्कारस्य प्रक्रियां सरलीकर्तुं वर्तते।

शीर्ष-स्तरीय-सॉफ्टवेयर-उत्पादानाम् एकं क्यूरेटेड्-चयनं प्रदातुं विशेषज्ञ-मार्गदर्शनं च प्रदातुं Techjockey.com इत्यस्य अभिप्रायः अस्ति यत् अमेरिकन-व्यापाराणां कृते निर्णय-निर्माणं सुव्यवस्थितं कर्तुं, तेषां परिचालनस्य अनुकूलनार्थं सहायतां कर्तुं, अधिकदक्षतापूर्वकं सहजतया च स्वलक्ष्यं प्राप्तुं च सहायकं भवति

अस्मिन् अवसरे वदन् टेक्जॉकी-सहसंस्थापकः आकाश-नङ्गिया अवदत् यत्, "टेक्जोकी-संस्थायाः अभिनव-मञ्चं अमेरिका-देशे आनेतुं वयं उत्साहिताः स्मः।" सः अपि अवदत्, "अस्माकं कार्यं सॉफ्टवेयरचयनस्य जटिलतां दूरीकर्तुं, अमेरिकनव्यापारिभ्यः सफलतायै आवश्यकानि साधनानि अन्वेषणं च प्रदातुं वर्तते। भवतः समृद्धिः अस्माकं सर्वोच्चप्राथमिकता अस्ति, प्रक्रियायाः प्रत्येकस्मिन् चरणे भवतः समर्थनं कर्तुं वयं प्रतिबद्धाः स्मः।

कम्पनी माइक्रोसॉफ्ट, एडोब, एडब्ल्यूएस, केका, फ्रेशवर्क्स्, मायबिल्बुक इत्यादीनां दिग्गजानां सहितं ३,००० तः अधिकैः सॉफ्टवेयर-टेक्-कम्पनीभिः सह साझेदारी कृत्वा भारतीयसॉफ्टवेयर-विपण्ये स्वपदं सीमेण्ट् कृतवती अस्ति Techjockey वर्तमान समये 500+ विभिन्नवर्गस्य सॉफ्टवेयरस्य माङ्गल्याः पूर्तिं कुर्वन् अस्ति, सॉफ्टवेयर मार्केटप्लेस् मध्ये नाम स्थापयति।

आकाश नङ्गिया तथा अर्जुन मित्तल द्वारा २०१७ तमे वर्षे स्थापितं Techjockey.com सॉफ्टवेयर उद्योगे प्रमुखः खिलाडी अभवत्, यः ५०० तः अधिकेषु २०,०००+ सत्यापितसॉफ्टवेयरसूचनानि प्रदाति + श्रेणयः । एतत् व्यवसायान् उपयोक्तृभ्यः च सॉफ्टवेयरस्य आविष्कारं तुलनां च कर्तुं साहाय्यं कुर्वन् अस्ति, येन तेषां विशिष्टापेक्षानुसारं उत्तमं उत्पादं अन्वेष्टुं शक्यते । Techjockey, स्वस्य वेबसाइट् मार्गेण, वास्तविकसमीक्षाभिः सह सॉफ्टवेयरसूचीं प्रदाति, उपयोक्तृअनुभवं च प्रदाति यत् सम्भाव्यसॉफ्टवेयरक्रेतृभ्यः तेषां क्रयणयात्रां सुलभं कर्तुं साहाय्यं करोति।