मुम्बई (महाराष्ट्र) [भारत], गतशनिवासरे बारबाडोस्-नगरे स्वपक्षस्य ICC T20 विश्वकप-विजयस्य अनन्तरं भारतीय-कप्तानः रोहित-शर्मा-महोदयस्य "गृह-मिष्ट-गृहे" हार्दिक-स्वागतं जातम्।

भारतीयकप्तानस्य आधिकारिकं मीडियादलं टीम ४५ रो इन्स्टाग्रामं गत्वा स्वगृहस्य एकस्मिन् द्वारे स्थितस्य रोहितस्य चित्रं साझां कृतवान्, यस्य शीर्षकं "होम् स्वीट् होम" इति आसीत् । विश्वकपविजेतस्य कप्तानस्य गृहे पुनः स्वागतार्थं तलम् अपि पुष्पदलैः अलङ्कृतम् आसीत् ।

कप्तानः स्वस्य व्यक्तिगतं इन्स्टाग्राम-अकाउण्ट् अपि गत्वा स्वस्य विश्वकप-विजयं सम्पूर्ण-राष्ट्राय समर्पितवान् ।

"this is for YOU" इति रोहितः स्वस्य इन्स्टाग्राम-पोस्ट्-मध्ये अवदत् ।

https://www.instagram.com/rohitsharma45/p/C9CDpU4S6sx/?hl=en&img_index=1[/ url] ।

ततः पूर्वं गुरुवासरे प्रातःकाले टी-२० विश्वकपविजेता भारतीयदलः राष्ट्रियराजधानी दिल्लीनगरे स्वप्रियनायकानां, ट्राफी च उत्सुकतापूर्वकं प्रतीक्षमाणानां प्रशंसकानां हार्दिकं स्वागतं कृतवान्।

दिल्लीनगरे प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह मिलित्वा क्रीडकाः मुम्बईनगरं प्रति प्रस्थिताः । मुम्बईनगरे मेन् इन ब्लू इत्यस्य मेरिन् ड्राइव् इत्यस्मात् प्रतिष्ठितं वानखेडे स्टेडियमं यावत् मुक्तबसविजयपरेडः आसीत् । परेडः स्मर्तव्यः, आश्चर्यचकितः च विषयः आसीत्, यतः मरीन् ड्राइव् इत्यत्र सहस्राणि प्रशंसकाः एकत्रिताः भूत्वा भारतीयक्रीडकान् अपि आनेतुं न शक्नोति स्म तस्मात् पूर्वं बसं परितः कृतवन्तः

भावुकप्रशंसकानां जयजयकारस्य, जपस्य, तालीवादनस्य च मध्ये दलं वानखेडे-नगरं गतः । वानखेडे इत्यत्र भारते क्रिकेट् नियन्त्रणमण्डलस्य (बीसीसीआई) पदाधिकारिभिः १२५ कोटिरूप्यकाणां पुरस्कारधनेन तेषां अभिनन्दनं कृतम्। क्रीडकाः अपि स्वस्य विजयस्य विषये कथयन्ति स्म, तथा च टी-२० विश्वकपस्य प्रमुखक्रीडकानां प्रदर्शनं जाम-युक्तस्य वानखेडे-इत्यस्य अन्तः कृत्वा हृदयं नृत्यन्ति स्म अस्मिन् कार्यक्रमे देशस्य राष्ट्रियगीतस्य 'वन्दे मातरम्' इत्यस्य धुने क्रीडकाः विजयस्य गोदं गृहीतवन्तः अपि आसन् ।

भारते क्रिकेट् नियन्त्रणमण्डलस्य सचिवेन जयशाहेन आयोजितं विमानं गुरुवासरे प्रातः ६:०० वादने दिल्लीनगरं प्राप्तुं पूर्वं जुलै-मासस्य द्वितीये दिनाङ्के तूफान-आक्रान्त-बार्बाडोस्-नगरात् प्रस्थानम् अकरोत् बोर्डस्य अधिकारिणः, प्रतियोगितायाः मीडियादलस्य सदस्याः अपि विमानयाने आसन् ।

भारतेन १३ वर्षाणां आईसीसी विश्वकपस्य ट्राफी-अनवृष्टिः अन्तिम-क्रीडायां विजयेन समाप्तवती, शनिवासरे दक्षिण-आफ्रिका-देशः सप्त-रनेन पराजितः अभवत् । विराट् कोहली इत्यस्य ७६ रनस्य स्कोरेन भारतं १७६/७ यावत्, हार्दिक पाण्ड्या (३/२०) जस्प्रित बुमराह (२/१८) च भारतं प्रोटियास् -क्लबं १६९/८ यावत् प्रतिबन्धयितुं साहाय्यं कृतवन्तः, यद्यपि हेनरिच् क्लासेन् इत्यनेन केवलं २७ गेन्देषु ५२ रनस्य स्कोरः कृतः ४.१७ इत्यस्य आश्चर्यजनक अर्थव्यवस्थायाः दरेन सम्पूर्णे प्रतियोगितायां १५ शिरोभागाः प्राप्ताः बुमराहः 'प्रतियोगितायाः खिलाडी' इति सम्मानं प्राप्तवान् ।

रोहितः अपि बल्लेन सह करियर-सर्वश्रेष्ठप्रदर्शनेन प्रतियोगितायाः समाप्तिम् अकरोत्, अष्टसु क्रीडासु ३६.७१ इति औसतेन २५७ धावनाङ्कान्, १५६ तः अधिकेन स्ट्राइक-दरेन च ।तस्य सर्वोत्तमः स्कोरः ९२ आसीत्, प्रतियोगितायां च सः त्रीणि अर्धशतकानि कृतवान् द्वितीय-उच्चतमः रन-गेटरः भवितुम्।

रोहितः द्विगुणं टी-२० विश्वकपविजेतारूपेण प्रारूपात् निवृत्तः भवति, २००७ तमे वर्षे पुनः युवा अप-एण्ड्-कमिंग प्रोडिजी इति रूपेण उपाधिं प्राप्तवान् । १५१ टी-२०-क्रीडासु रोहितः १४० तः अधिकस्य स्ट्राइक-दरेण ३२.०५ औसतेन ४,२३१ रनस्य स्कोरं कृतवान् । रोहितः प्रारूपे अपि प्रमुखः रन-स्कोररः अस्ति ।