अमेरिका, प्रथमवारं पुरुष-टी-२० विश्वकप-क्रीडायां तदपि सह-आयोजकत्वेन, समूह-ए-मध्ये द्वितीय-श्रेष्ठ-पक्षः भूत्वा स्वजीवनस्य समयं यापयति, यत्र ते कनाडा-पाकिस्तान-देशं च पराजितवन्तः, तथैव भारतं निकटतया धावितवन्तः सुपर अष्टपदे भवितुं।

"बालकाः प्रसन्नाः सन्ति, बालकाः विश्वस्य उत्तमदलानां विरुद्धं क्रीडितुं उत्साहिताः सन्ति। वयं तत् कर्तुम् इच्छन्तः आसन् (ऊर्जया सह अन्तः आगच्छन्तु)। वयं गतवर्षद्वये तस्य विषये वदामः। अत्र च वयं स्मः अधुना वयं केवलं अस्माकं क्रिकेट्-क्रीडायाः आनन्दं लब्धुं गच्छामः, यथा मया उक्तं (प्रथम-क्रीडा-दिवसात् पूर्वं), सर्वदा निर्भय-क्रिकेट्-क्रीडां कर्तुं गच्छामः" इति जोन्सः पत्रकारैः सह अवदत् ।

सुपर अष्टमञ्चस्य आरम्भात् पूर्वं दलस्य मानसिकतायाः विषये अधिकं वदन् जोन्सः टिप्पणीं कृतवान् यत् अस्मिन् वर्षे यत् अभवत् तस्मात् भिन्नं न भविष्यति, यत्र ते टी-२० विश्वकपस्य पूर्वं बाङ्गलादेश-अमेरिका-देशयोः उपरि श्रृङ्खला-विजयं पञ्जीकृतवन्तः |.

"मम विचारेण एतत् विश्वासेन आरभ्यते यत् वयं कञ्चित् पराजयितुं शक्नुमः। विश्वकपस्य पूर्वमपि अस्माकं कतिपयानि श्रृङ्खलानि अभवन् तथा च स्पष्टतया सर्वे जानन्ति यत् वयं बाङ्गलादेशस्य विरुद्धं शीर्षस्थाने बहिः आगताः, ये प्रामाणिकतया वक्तुं वास्तवमेव उत्तमं दलम् अस्ति।

"विश्वकपस्य पूर्वं वयं सर्वदा विश्वासं कृतवन्तः यत् वयं बृहत्तरदलानि वा उत्तमदलानि वा पराजयितुं शक्नुमः तथा च स्पष्टतया पाकिस्तानविरुद्धं दर्शितवन्तः। इदानीं सुपर-अष्ट-क्रीडायां गच्छन्ती अपि एतादृशी एव मानसिकता भविष्यति। वयं कठिन-क्रिकेट्-क्रीडां कर्तुम् इच्छामः यदि भवान् बहिः आगच्छति तर्हि अपि उपरि साधु, यदि भवान् उपरि न बहिः आगच्छति तर्हि वयं शिक्षेम।"

जोन्स इत्यनेन अपि उक्तं यत् टी-२० विश्वकप-क्रीडायां अमेरिका-देशस्य सफलता अमेरिकन-क्रीडा-दृश्ये अधिकं प्रवेशं कर्तुं, गृहे प्रशंसकानां ध्यानं आकर्षयितुं च अस्य क्रीडायाः साहाय्यं करिष्यति, तेषु केचन स्वस्य सुपर-एट्-क्रीडायाः कृते उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति

"मम, स्टीवेन् (टेलर) च, कैरिबियन-देशे अस्माकं बहु समर्थनम् अस्ति। अतः अत्र निश्चितरूपेण किञ्चित् समर्थनं भविष्यति यतः एतत् समग्र-दलेन सह सम्बद्धम् अस्ति। अहं मन्ये अमेरिका-देशस्य कतिपये जनाः वास्तवतः कैरिबियन-देशं प्रति उड्डीयन्ते स्म अस्मान् समर्थयितुं।अतः, तत् वस्तुतः उत्तमम् अस्ति किन्तु अस्माकं कृते तत् मुखं नास्ति वयं केवलं कठिनं क्रिकेट् क्रीडितुं इच्छामः।

"वयं विश्वकपक्रीडायां पूर्णसदस्यराष्ट्रानां विरुद्धं अधिकानि क्रीडाः क्रीडितुं च वदन्तः आस्मः। अत्र च वयं तत् कुर्मः। सुपर अष्टानां योग्यतां न केवलं अस्माकं कृते, अपितु प्रशंसकानां कृते अपि च प्रशंसकानां कृते अपि महती वस्तु अस्ति अमेरिकादेशे युवानां पीढी" इति सः निष्कर्षं गतवान् ।