न्यूजीलैण्ड्-देशः, स्वस्य निरन्तरप्रदर्शनस्य, दृढक्षेत्रस्य च कृते प्रसिद्धः, आश्चर्यजनकरूपेण टॉस्-क्रीडायां विजयं प्राप्य प्रथमं गेन्दबाजीं कर्तुं चयनं कृत्वा, आर्द्रवायुस्य आगामि-धमकी-प्रभावितः निर्णयः कीवी-दलस्य आफ् नाइट् इत्यस्य आरम्भः अनेकैः महत्त्वपूर्णैः दोषैः अभवत्, यत्र गभीरे पश्चात् वर्गपदे पातितस्य कैचस्य पार्श्वे एकः मिस्ड् स्टम्पिंग्, एकः फम्बल्ड् रनआउट् च कीपर डेवोन् कॉनवे इत्यनेन सह एताः त्रुटयः अफगानिस्तानस्य ओपनर-क्रीडकानां पूंजीकरणं कृत्वा ठोस-आधारं स्थापयितुं शक्नुवन्ति स्म ।

रहमानुल्लाह गुरबाजः बल्लेन सह उत्कृष्टः प्रदर्शनं कृतवान्, सः प्रतियोगितायाः द्वितीयपञ्चाशत्पर्यन्तं प्राप्तवान्, ५६ कन्दुकेषु आज्ञाकारीं ८० रनस्य स्कोरं च कृतवान् इब्राहिम जाद्रान् इत्यनेन ४१ प्रसवेषु ४४ रनस्य सुलभं समर्थनं कृतम्, अज्मतुल्लाह उमरजई इत्यनेन केवलं १३ गेन्देभ्यः त्वरितगतिषु २२ रनस्य योगदानं कृतम् अन्ततः लॉकी फर्गुसनः ओमार्जाई इत्यस्य ग्रहणं कृत्वा साझेदारी भङ्गं कृतवान्, परन्तु क्षतिः पूर्वमेव अभवत् । अफगानिस्तानः १९ ओवरेषु १५० रनस्य स्कोरं प्राप्तुं समर्थः अभवत्, अन्तिमे ओवरे न्यूजीलैण्ड्-देशः स्वस्य स्कोरिंग् प्रतिबन्धितवान् ततः परं १५९/६ इति क्रमेण पारीं समाप्तवान् ।

१६० रनस्य अनुसरणं कुर्वन् अफगानिस्तानस्य गेन्दबाजानां दबावेन न्यूजीलैण्ड्-देशस्य बल्लेबाजी-पङ्क्तिः क्षीणः अभवत् । फजलहाक फारूकी इत्यनेन सनसनीभूतं प्रदर्शनं कृतम्, सः स्वस्य ३.२ ओवरेषु केवलं १७ रनस्य कृते ४ विकेट् गृहीतवान् । फिन् एलेन्, डेवोन् कोन्वे, डेरिल् मिचेल् इत्यादीनां प्रमुखविकेट्-सहितं तस्य प्रारम्भिक-प्रहारैः न्यूजीलैण्ड्-देशः स्तब्धः अभवत् ।

ततः रशीदखानः केन्द्रमञ्चं स्वीकृतवान्, न्यूजीलैण्ड्-देशस्य कप्तानं केन् विलियम्सनं प्रथमेन एव कन्दुकेन निष्कासितवान् । खानस्य विनाशकारी वर्तनेन सः चतुर्णां ओवरेषु १७ रनानाम् कृते चत्वारि विकेट्-आकारं प्राप्तवान्, यत्र एकः कैच्, गेन्दबाजी च फर्गुसनं बहिः कृतवान् । अफगानिस्तानस्य गेन्दबाजानां अदम्य-आक्रमणेन न्यूजीलैण्ड्-देशस्य गतिनिर्माणस्य कोऽपि अवसरः नासीत्, ग्लेन्-फिलिप्स्-इत्यस्य रन-ए-बॉल-१८ इति किवी-क्लबस्य सर्वाधिकं स्कोरः अभवत्

संक्षिप्त स्कोर : १.

अफगानिस्तान २० ओवरेषु ६ विकेट् १५९ (रहमानुल्लाह गुरबाज ८०, इब्राहिम जाद्रान् ४४; ट्रेण्ट् बोल्ट् ३ २-२२, मैट् हेनरी २-३७) न्यूजीलैण्ड् ७५ ऑल आउट् १५.२ ओवरेषु (ग्लेन् फिलिप्स् १८; फजलहाक फारूकी ४-१७, रशीद) पराजितवान् खान ४-१७) ८४ रन द्वारा।