बार्बाडोस् [वेस्ट् इन्डीज], ओमानस्य कप्तानः अकिब इलियास् टॉस् जित्वा बुधवासरे (स्थानीयसमये) प्रचलति टी-२० विश्वकपस्य समूह-बी-सङ्घर्षे आस्ट्रेलिया-विरुद्धं मैदानं ग्रहीतुं विकल्पितवान्

ऑस्ट्रेलियादेशः स्वस्य अभियानं उद्घाटयिष्यति, विजयी टिप्पण्यां कर्तुं पश्यति च। नामिबियाविरुद्धं नखदंष्ट्रासु सुपर ओवर-रोमाञ्चक-क्रीडायां उद्घाटन-सङ्घर्षं हारयित्वा ओमान-देशस्य सुपर-षट्-मञ्चे प्रवेशस्य आशां स्थापयितुं विजयस्य आवश्यकता भविष्यति। स्पिनस्य महत्त्वपूर्णां भूमिकां निर्वहति इति कारणेन ओमानः आस्ट्रेलिया-देशस्य बल्लेबाजान् कष्टं दातुं पश्यति।

टॉस् जित्वा ओमानस्य कप्तानः अकिब इलियास् अवदत् यत्, "वयं द्वितीयं बल्लेबाजीं करिष्यामः। ताजाः विकेट्, अतः तान् स्थापयितुं श्रेयस्करं भविष्यति। परिवर्तनद्वयं। रफीक्, शोएब् च अन्तः सन्ति।

आस्ट्रेलिया-क्लबस्य कप्तानः मिचेल् मार्शः टॉस्-समये अवदत् यत्, वयम् अपि प्रथमं गेन्दबाजीं कर्तुं गच्छामः | ग्रीन, अगर, इङ्ग्लिस्, कमिन्स् च अदृश्याः सन्ति । स्पर्धायाः पृष्ठतः अहं आशासे यत् अहं पूर्णतया सर्वाङ्गक्रीडकः भवितुम् अर्हति। विश्वकपस्य आरम्भार्थं वयं उत्साहिताः स्मः” इति ।

ओमान (खेल ग्यारह): कश्यप प्रजापति, प्रतीक अथवले(w), अकीब इलियास(ग), ज़ीशन मकसूद, खालिद कैल, अयान खान, शोएब खान, मेहरान खान, शकील अहमद, कलीमुल्लाह, बिलाल खान

ऑस्ट्रेलिया (खेल एकादश): डेविड वार्नर, ट्रेविस् हेड, मिशेल मार्श (ग), ग्लेन् मैक्सवेल्, मार्कस स्टोइनिस, टिम डेविड, मैथ्यू वेड (w), मिशेल स्टार्क, नाथन एलिस, एडम् ज़म्पा, जोश हेजलवुड।