आर्षदीपसिंहः हार्दिकपाण्ड्या च केवलं चतुर्ओवरकोटां पूर्णं कृतवन्तौ, जसप्रीतबुमराहः मोहम्मदसिराजः च त्रीणि ओवराणि कृत्वा भारतेन आयर्लैण्डदेशं १६ ओवरेषु ९६ रनस्य कृते बहिः कृतवान्। पाण्ड्या त्रीणि विकेट्, आर्षदीपः, बुमराहः च द्वौ द्वौ शिरोभागौ गृहीतवन्तौ । सिराजः अपि विकेटं प्राप्तवान् ।

“दलप्रबन्धनत्वेन विश्वकपसदृशे स्पर्धायां सर्वे १५ क्रीडायां सन्ति । अतः, वयं काः परिस्थितयः प्राप्नुमः, वयं च क्रीडामः इति अवलम्ब्य, अस्माकं दलस्य वा समूहे वा तत् सम्भालितुं पर्याप्तं लचीलता आवश्यकी अस्ति तथा च अहं मन्ये अस्माकं तत् अत्र अस्ति इति रथौरः मेलनानन्तरं पत्रकारसम्मेलने अवदत्।

“अतः प्रातःकाले परिस्थितिः पश्यन् वयं चिन्तितवन्तः यत् अस्मिन् क्रीडायाः अन्तः अस्माभिः गन्तव्यं सर्वोत्तमम् एतत् दलम् अस्ति । अतः पुनः अग्रिमे क्रीडने किं भवति, परिस्थितयः का सन्ति, स्थितिः का अस्ति इति अवलम्ब्य भवान् पश्यति एव यत् वयं अस्माकं दलैः सह लचीलाः भविष्यामः” इति सः अजोडत्।

भारतस्य कप्तानः रोहितशर्मा ३७ कन्दुकं ५६ रनस्य स्कोरं कृतवान् ततः पूर्वं तस्य बाहौ आघातं कृत्वा आहतः निवृत्तः अभवत् । ऋषभपन्तस्य अपराजितः ३६ नॉटआउट् द्वौ षट्, त्रीणि चतुष्काणि च सहितं १२.२ ओवरेषु पक्षं रेखायाः उपरि गृहीतवान्।

तदनन्तरं भारतं रविवासरे (जून-मासस्य ९ दिनाङ्के) अस्मिन् एव स्थले प्रतियोगितायाः बहुप्रतीक्षिते संघर्षे कट्टरप्रतिद्वन्द्वी पाकिस्तानस्य विरुद्धं भविष्यति।