चेन्नै, द्विचक्रीय-त्रिचक्रीय-निर्मातृकम्पनी टीवीएस-मोटर-कम्पनी स्वस्य लोकप्रियस्य मोटरसाइकिल-टीवीएस-अपाचे १६० आरटीआर-इत्यस्य 'ए ब्लेज् आफ् ब्लैक'-अन्धकार-संस्करणं प्रारब्धवती, येन स्वस्य उत्पाद-विभागः सुदृढः अभवत्

टीवीएस अपाचे आरटीआर १६० श्रृङ्खलायाः नूतना श्रेणी १,०९,९९ रुप्यकेषु उपलभ्यते, टीवीएस अपाचे आरटीआर १६० ४ वाल्व् भारते १,१९,९९० रुप्यकेषु (पूर्वशोरूम तमिलनाडु) उपलभ्यते

कम्पनी एव बिजनेस-प्रीमियम विमल सुम्ब्ली इत्यनेन उक्तं यत्, “चतुर्दशकेभ्यः अधिकेभ्यः समृद्धे रेसिंग-विरासते जडं कृत्वा टीवीएस अपाचे-श्रृङ्खला ५५ लक्ष-उत्साहिनां वैश्विक-समुदायरूपेण वर्धिता अस्ति, येन सम्पूर्णे विश्वे द्रुततरं वर्धमान-प्रीमियम-मोटरसाइकिल-ब्राण्ड्-मध्ये अन्यतमं जातम् एकः अभवत्।"

“अधुना, TVS Apache RTR 160 श्रृङ्खलायाः रोमाञ्चकारीन नूतनेन Black Edition इत्यनेन सह, अस्माकं ग्राहकानाम् आकर्षणं साहसिकं क्रीडातरं च रूपं कर्तुं सर्वं सज्जम् अस्ति” इति सः शुक्रवासरे विज्ञप्तौ अवदत्।

कृष्णवर्णीयपरिष्करणेन सह, मोटरसाइकिलः न्यूनतमग्राफिक्सडिजाइन, टङ्के उभृतः कृष्णवर्णीयः TVS लोगो, कृष्णवर्णीयः निकासपाइप् इत्यादिभिः सुविधाभिः सुसज्जितः अस्ति

टीवीएस अपाचे टीवीएस मोटो इत्यस्य कृते द्रुततरं वर्धमानं क्रीडामोटरसाइकिलब्राण्ड् अभवत् यस्य उपस्थितिः ६० तः अधिकेषु देशेषु अस्ति इति वक्तव्ये उक्तम्।