चेन्नै- टीवीएस सप्लाई चेन सॉल्यूशंस लिमिटेड् इत्यनेन मध्यप्रदेशे स्वस्य इन्-प्लाण्ट् गोदामस्य रसदस्य च परिचालनस्य प्रबन्धनार्थं वी कमर्शियल व्हीकल्स् इत्यस्मात् नूतनः सौदाः प्राप्ताः इति कम्पनी बुधवासरे अवदत्।

त्रयः वर्षाणि यावत् वैधस्य अनुबन्धस्य अनुसारं टीवीएस सप्लाई चेन सॉल्यूशन् मध्यप्रदेशस्य बग्गाड् इत्यस्मिन् वीई कॉमर्सिया व्हीकल्स् इत्यस्य आइचर बस कारखाने गोदामसञ्चालनस्य प्रबन्धनं करिष्यति।

टीवीएस आपूर्तिश्रृङ्खला अवदत् यत्, “वीईसीवी इत्यनेन सह अस्माकं सेवां तेषां बससंस्थानसञ्चालनेषु विस्तारयित्वा अस्माकं साझेदारीम् अधिकं सुदृढां कर्तुं वयं हर्षिताः स्मः। एषा विजयः भवतः प्रक्रिया-सञ्चालित-दृष्टिकोणस्य प्रमाणम् अस्ति तथा च प्रौद्योगिकी-सक्षम-समाधानस्य माध्यमेन। असाधारणसेवाप्रदानाय अस्माकं प्रतिबद्धतां प्रतिबिम्बयति।" सॉल्यूशन् इण्डिया-सीईओ सुकुमारः विज्ञप्तौ अवदत्।

“अन्ततः अन्तः समाधानं प्रदातुं अस्माकं क्षमता अस्माकं ग्राहकानाम् उत्पादनदक्षतायां सुधारं करिष्यति इति वयं विश्वसिमः” इति सुकुमारः अवदत् ।

वीई कमर्शियल व्हीकल्स् मध्यप्रदेशस्य पीठमपुरे स्थितस्य ट्रकप्लाण्ट् इत्यस्य अन्तः रसदसञ्चालनार्थं २००६ तमे वर्षात् टीवीएस सप्लाई चेन सॉल्यूशन्स् इत्यनेन सह सम्बद्धः अस्ति

कार्यकारी उपाध्यक्षः, VE Commercea Vehicles – “VECV Baggad संयंत्रे TVS आपूर्तिश्रृङ्खलासमाधानस्य अस्माकं व्यावसायिकावसरस्य विस्तारः निरन्तरवृद्ध्या परिचालन उत्कृष्टतायाः च चालनेन रणनीतिक उद्देश्यं वांछितपरिणामं च प्राप्तुं द्वयोः कम्पनीयोः साझीकृतप्रतिबद्धतां रेखांकयति। कृते आधारं सुदृढं करोति।" अध्यक्षः बी श्रीनिवासः अवदत्।

मध्यप्रदेशे बग्गाड-संयंत्रस्य कृते संयंत्र-अन्तर्गत-रसद-सेवासु भागानां समये प्राप्तिः, भागानां कुशल-भण्डारणं, ग्रहणं च, उत्पादन-पङ्क्तौ दक्षतां निर्वाहयितुम् सामग्रीनां स्थिर-प्रवाहः सुनिश्चितः इति वक्तव्ये उक्तम्।