नवीदिल्ली, ईपीसी फर्म टाटा प्रोजेक्ट्स् इत्यनेन गुरुवासरे अधिकराजस्वस्य पृष्ठे ३१ मार्च दिनाङ्के समाप्तस्य त्रैमासिकस्य कृते १२०.५७ कोटिरूप्यकाणां करस्य अनन्तरं लाभः प्राप्तः।

वर्षपूर्वकाले कम्पनीयाः ३६६.४२ कोटिरूप्यकाणां हानिः अभवत् इति टैट् प्रोजेक्ट्स् इत्यनेन विज्ञप्तौ उक्तम्।

एते आकृतयः अपवादात्मकानां/अथवा असाधारणवस्तूनाम् अनन्तरं भवन्ति।

कम्पनीयाः परिचालनात् राजस्वं मार्चमासस्य त्रैमासिकस्य कालखण्डे ५,४१२.८० कोटिरूप्यकाणि यावत् वर्धितम्, यत् वर्षपूर्वस्य अवधिमध्ये ५,०१५.२१ कोटिरूप्यकाणां अपेक्षया अधिकम् इति राज्यकर्तृभिः उक्तम्।

टाटा प्रोजेक्ट्स् एमडी एण्ड सीईओ विनायक पाई इत्यनेन उक्तं यत् कम्पनीयाः सामरिकपुनर्संरेखणस्य संगठनात्मकपरिवर्तनं तथा परिचालनदक्षतायां सुधारितं ध्यानं परिणामं दातुं आरब्धम्।

"अहं गर्वम् अनुभवामि यत् वयं लाभप्रदतां प्रति प्रत्यागताः, तथा च वयं नवीनतायाः प्रौद्योगिक्याः च माध्यमेन पूर्वानुमानीयं स्थायित्वं च परियोजनां प्रदातुं स्वमार्गे अग्रे गच्छामः" इति सः अवदत्।

टाटा प्रोजेक्ट्स् भारते प्रौद्योगिकी-नेतृत्वेन अभियांत्रिकी, क्रयणं, निर्माणं च (EPC) कम्पनी अस्ति ।