राँची (झारखण्ड) [भारत], सप्ताहव्यापी 'मण्डा' उत्सवस्य i झारखण्डस्य अन्तिमे दिने विशालसंख्यायां भक्ताः वीथिषु भागं ग्रहीतुं i उत्सवेषु बहिः आगतवन्तः अन्तिमदिने एकः विशेषः व्यक्तिः ' भोक्ता' २५ पादपरिम ऊर्ध्वं स्थितवान्, अधः भीडस्य उपरि पुष्पदलस्य वर्षणं कृतवान् उत्सवस्य समये उपवासं कुर्वन्तः पुरुषभक्ताः 'भोक्ता' इति उच्यन्ते झारखण्डस्य मण्डपर्वः विशेषतया रांचीनगरे आचरितः कृषिपरम्परासु हिन्दुसंस्कृतौ च गभीररूपेण जडः महत्त्वपूर्णः कार्यक्रमः अस्ति अहं सामान्यतया वसन्तऋतौ भवति तथा च th कृषिचक्रस्य पराकाष्ठां चिह्नयति, फसलस्य उत्सवं कृत्वा देवानां कृते कृतज्ञतां अर्पयति मण्डपर्वस्य एकः विशिष्टः पक्षः 'भोगस्य भूमिका अस्ति, सामान्यतया पुरुषभक्ताः ये सम्पूर्णे उत्सवे कठोरउपवासं कुर्वन्ति . एते भोक्ताः समुदायस्य अन्तः पूज्यस्थानं धारयन्ति, उत्सवस्य समारोहेषु च केन्द्रभूमिकां निर्वहन्ति। उत्सवस्य अन्तिमे दिने भोक्तः प्रायः देवेभ्यः फलानां अर्पणस्य प्रतीकं भवति इति संस्कारं करोति, यथा समागमे पुष्पदलस्य वर्षणं उत्सवे सांस्कृतिकघटना, लोकनृत्यः, पारम्परिकमुसीप्रदर्शनानि च सन्ति, येन उत्सवस्य वातावरणम् । परिवाराः एकत्र आगत्य भोजनं साझां कुर्वन्ति, अभिवादनस्य आदानप्रदानं च कुर्वन्ति, सामाजिकबन्धनं सुदृढं कुर्वन्ति, सामुदायिकभावनायाः पोषणं च कुर्वन्ति ।