रेसी (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीर-पुलिसः रियासी-मण्डलस्य अर्नास्-नगरस्य दरमारी-क्षेत्रे धार्मिकस्थलस्य तोडफोडस्य प्रकरणस्य सन्दर्भे १२ संदिग्धान् निरोधं कृतवान् अस्ति।

रेसीपुलिसद्वारा आईपीसी धारा २९५ अन्तर्गत प्राथमिकीयुक्तः प्रकरणः पञ्जीकृतः अस्ति।

पुलिस-अनुसारं दलाः कार्ये प्रवृत्ताः, रात्रौ घण्टासु त्रीन् शङ्कितान् गोलरूपेण गृहीतवन्तः। दिवा छापामारीनां श्रृङ्खला निरन्तरं भवति स्म तथा च प्रकरणस्य प्रश्नोत्तरार्थं पुलिस स्टेशन अर्नास् इत्यस्य दलैः प्रायः नव अधिकाः संदिग्धाः गृहीताः।

प्रकरणस्य गंभीरतां ज्ञात्वा वरिष्ठपुलिस अधीक्षिका मोहिता शर्मा इत्यनेन विशेषानुसन्धानदलस्य (SIT) गठनं कृतम्।

विवरणं साझां कुर्वन् एसएसपी रेसी इत्यनेन ज्ञातं यत् अधुना यावत् प्रकरणे प्रायः १२ संदिग्धाः प्रश्नार्थं गोलरूपेण गृहीताः, गृहीताः च, प्रकरणस्य अग्रे अन्वेषणं च प्रचलति।

एसएसपी इत्यनेन अपि आह्वानं कृतम् यत् रेसी-नगरस्य जनाः शान्ताः भवन्तु, क्षेत्रे शान्तिः, साम्प्रदायिकसौहार्दं च स्थापयन्तु इति।

इफ्तेखर, रेसी सहायक पुलिस अधीक्षकः (एएसपी) उक्तवान् यत् ये असामाजिकतत्त्वाः हिन्दु-मुस्लिम-भ्रातृत्वं बाधितुं इच्छन्ति ते गृहीताः भविष्यन्ति।

"कालः सायं सार्धसप्तवादने धर्मदीक्षेत्रे एकः घटना ज्ञाता यस्मिन् एकः अज्ञातः व्यक्तिः प्रविश्य एकस्मिन् मन्दिरस्य तोडफोडं कर्तुं प्रयतितवान्। पुलिसैः प्रकरणं पञ्जीकृत्य प्रायः त्रयः शङ्किताः गोलीकृताः। अधिकाः बहवः जनाः चिह्निताः। पुलिसदलानि कार्ये सन्ति।

"एसएसपी इत्यनेन विशेषानुसन्धानदलम् अपि निर्मितम्, यत् अस्य विषयस्य संवेदनशीलतां द्रष्टुं शक्नोति। डीएसपी-स्तरीयाः अधिकारिणः विषयं पश्यन्ति। रेसी पुलिस अपराधिनः यथाशीघ्रं पहिचानं कृत्वा कानूनानुसारं दण्डं दातुं प्रयतते येन... शान्तिः स्थापयितुं शक्यते" इति रेसी एएसपी अजोडत्।