“प्रारम्भे कालः (मङ्गलवासरे) एकः आतङ्कवादी मारितः, अद्य (बुधवासरे) एकः अपि मृतः अस्ति। वयं बन्दुकयुद्धे अपि सीआरपीएफ-जवानं हारितवन्तः। हताः नवप्रवेशितसमूहस्य भागाः आसन् । अस्मिन् क्षेत्रे केचन अधिकाः आतङ्कवादिनः निगूढाः भवितुम् अर्हन्ति इति कारणेन वयं कार्यं न स्थगितवन्तः” इति सः अवदत्।

एकस्मिन् चिकित्सालये चोटैः मृतः सीआरपीएफ-सैनिकः १२१ बि.एन.

एडीजीपी अवदत् यत्, "सङ्घर्षे घातितः नागरिकः स्थिरः अस्ति, संकटात् बहिः च अस्ति।

कठुआनगरस्य हीरानगरक्षेत्रस्य सेडासोहलग्रामे एषः मुठभेड़ः अभवत् । जैनस्य मते आतङ्कवादिनः द्वौ आस्ताम्, ये ग्रामं प्रविश्य केभ्यः गृहेभ्यः जलं याचन्ते स्म ।

"सूचना प्राप्तमात्रेण एसएचओ-एसडीपीओ-समूहाः तत्स्थानं प्राप्तवन्तः, गोलीकाण्डस्य आदानप्रदानेन एकः आतङ्कवादी मृतः।"

जैनः अवदत् यत् हतानाम् आतङ्कवादिनः ग्रेनेड्, आईईडी, अमेरिकानिर्मितः एम ४ कार्बाइनः इत्यादयः युद्धसदृशाः भण्डाराः प्राप्ताः।

वसूलीषु ३० गोलानि युक्ताः त्रीणि पत्रिकाः, २४ गोलानि युक्ता पत्रिका, पृथक् पोलिथीनपुटे ७५ गोलानि, त्रीणि सजीवग्रेनेड्, ५०० रुप्यकाणां मुद्रापत्रेषु एकलक्षरूप्यकाणां, पाकिस्ताननिर्मितचॉकलेटं, शुष्कचेन्ना, चपाती च सहितं खाद्यपदार्थाः अपि सन्ति , पाकिस्ताननिर्मितानि औषधानि, वेदनानाशक-इञ्जेक्शन् च, ए४ बैटरी-कोशिकानां द्वौ प्याक्, एंटीना-युक्तः एकः हस्तसेट् च ।

इदानीं हिरानगरक्षेत्रे आतङ्कवादिनः निगूढं कृत्वा स्ववाहनेषु गोलीकाण्डं कृत्वा द्वौ वरिष्ठौ पुलिसाधिकारिणौ अक्षतौ पलायितवन्तौ।

डीआईजी, जम्मू-कथुआ-साम्बा रेन्ज, डॉ सुनील कुमार, एवं एसएसपी, कथुआ, अनयत चौधरी के वाहनों पर 20 से अधिक गोल प्रहार किया गया।

डोडामण्डलस्य चटरगल्लाक्षेत्रे अन्यस्य मुठभेड़स्य विषये एडीजीपी जैनः अवदत् यत् अभियानं प्रचलति, मुठभेड़े घातिताः सुरक्षाबलाः स्थिराः सन्ति।