ब्रिजटाउन, पेसर क्रिस जोर्डन् कप्तानस्य जोस् बटलरस्य ब्लिट्ज्क्रीग् इत्यस्मात् पूर्वं स्वस्य जन्मस्थाने सनसनीभूतं हैट्रिकं गृहीतवान् यतः रविवासरे अत्र यूएसए इत्यस्य १० विकेट्-माउलिंग् कृत्वा इङ्ग्लैण्ड् टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां आक्रमणं कृतवान्।

मार्क वुड् इत्यस्य स्थाने पुनरागमनं कृत्वा जॉर्डन् (४/१०) १९ तमे ओवरे हैट्रिक् सहितं पञ्चसु कन्दुकेषु चत्वारि विकेट्-आकारं कृत्वा यूएसए-पुच्छं पोषितवान् यतः अमेरिकन-क्लबः १८.५ ओवरेषु ११५ रनस्य स्कोरं कृतवान्

ततः बटलर् ३८ कन्दुकं ८३ नॉटआउट् कृत्वा ज्वलति यतः इङ्ग्लैण्ड् ९.४ ओवरेषु अनुसरणं सम्पन्नं कृत्वा शोपीसस्य सेमीफाइनल् मध्ये प्रथमं दलं जातम्।

स्वस्य स्फुरद्-दस्तकस्य समये बटलरः सप्त-षट्-षट्-चतुष्टयानि च भग्नवान्, यत्र हरमीतसिंह-ओवर-मध्ये पञ्च अधिकतमं प्रहारं कृत्वा यूएसए-गेन्दबाजीं क्षतम्, प्रहारं च कृतवान्

पूर्वं ३५ वर्षीयः जोर्डन्, यः बार्बाडोस्-नगरस्य क्राइस्ट् चर्च-नगरे जन्म प्राप्य वर्धितः, सः उप-अन्तिम-प्रकरणं आरब्धवान् यत् सः सुसेट्-कृतं कोरी-एण्डर्सन्-इत्येतत् २९ रनस्य कृते निम्न-पूर्ण-टॉस्-इत्यनेन बहिः कृतवान्

अग्रिमे गेन्दे जीवितस्य अली खानः स्वस्य आफ् स्टम्पं ध्वस्तं कृतवान् ततः पूर्वं जॉर्डन् नोस्थुश केन्जिगे, सौरभ नेत्रवल्करं च क्रमशः डिलिवरीषु बहिः कृत्वा टी-२०-क्रीडायां इङ्ग्लैण्ड्-क्लबस्य प्रथमं हैट्रिकं गृहीतवान्

जॉर्डन् इत्यस्य २.५ ओवरेभ्यः ४/१० इति आकङ्क्षाः आसन् ।

जॉर्डन् अपि टी-२० विश्वकप-इतिहासस्य केवलं द्वितीयः गेन्दबाजः अभवत् यः एकस्मिन् ओवरे चत्वारि विकेट्-आदयः प्राप्तवान् ।

अबुधाबीनगरे २०२१ तमे वर्षे नेदरलैण्ड्-देशस्य विरुद्धं एकस्मिन् ओवरे चत्वारि विकेट्-आदयः प्रथमः आयरलैण्ड्-देशस्य कर्टिस्-कैम्पर्-इत्यनेन गृहीतः ।

पूर्वस्य ओवरस्य अन्तिमप्रसवस्य मध्ये हरमीतसिंहं (२१; १७ख) निष्कास्य सैम कर्रान् (२/१३) एव पतनस्य प्रवर्तनं कृतवान् यतः यूएसए इत्यस्य आश्चर्यजनकं पतनं जातम्, षट् कन्दुकेषु पञ्च विकेट्-परिहारं विना रनस्य कृते हारितवान्

पूर्वं आदिल रशीदः चतुर्षु ओवरेषु कृपणरूपेण २/१३ इति स्कोरं कृतवान् ।

एण्ड्रीस् गौस् रीस् टॉप्ले इत्यस्य षड् कृते सूक्ष्मपदं प्रति क्षिप्तवान् किन्तु द्वौ कन्दुकौ अनन्तरं, तथैव शॉट् इत्यस्य प्रयासं कुर्वन् गभीरे वर्गपदे फिल् साल्ट् इत्यस्मै कन्दुकं सीधा मारितवान्

दिनस्य द्वितीय-ओवर-मध्ये अमेरिका-देशः केषाञ्चन घबराहट-क्षणानाम् सामनां कृतवान् यतः स्टीवेन्-टेलरः समये पुनः क्रीज-पर्यन्तं प्रत्यागन्तुं आशां त्यक्त्वा रन-आउट्-तः जीवितः अभवत् तस्य कृते समाप्तं स्यात् यदि लियम् लिविङ्ग्स्टोन् इत्यस्य क्षेपः स्तम्भान् आहतवान् स्यात्।

अन्यस्मिन् अन्ते नीतीशकुमारः जोफ्रा आर्चर् इत्यस्य द्रुतप्रदानं शीर्षस्थाने कृतवान् यत् अधिकतमं कृते गहनतृतीयपुरुषस्य उपरि उड्डीयत।

नीतीशः टॉप्ले इत्यस्य सीमायाः कृते मिड् ऑन इत्यस्य उपरि एकं मनोहरं शॉट् क्रीडितवान् तथा च अग्रिमे कन्दुके कनाडादेशे जन्म प्राप्य ३० वर्षीयः षट् कृते लॉन्ग् ऑन इत्यस्य उपरि स्वच्छं हिट् उत्पादितवान्।

कर्रं प्रथमपरिवर्तनरूपेण आनयत् तथा च सः प्रथमे ओवरे वितरणं कृतवान्, पश्चात्तापस्थाने मोईन् अली इत्यस्य उत्तमस्य कैचस्य धन्यवादेन टेलरस्य मध्ये वासं लघु कृतवान्। टेलरस्य निष्कासनेन कर्नस्य टी-२० अन्तर्राष्ट्रीयक्रीडायां ५०तमः विकेटः अभवत् ।

कप्तानः एरोन् जोन्सः शीघ्रमेव तृतीयपुरुषक्षेत्रस्य माध्यमेन एकं चतुर्णां कृते मार्गदर्शनं कृत्वा निशानात् अवतरितवान् यतः अमेरिका द्वयोः कृते ४८ रनस्य कृते पावरप्ले समाप्तवान्।

बटलरः कन्दुकं रशीदस्य हस्ते दत्तवान्, यस्य स्पर्धा सुन्दरं भवति, ततः पाद-स्पिनरः केवलं द्वौ धावनौ स्वीकृत्य स्वस्य वर्तनीम् आरब्धवान् ।

रशीदः स्वस्य द्वितीय-ओवर-मध्ये यत् अपेक्षितं तत् कृतवान्, सुन्दर-गुग्ली-इत्यनेन जोन्स-इत्यस्य गेन्दबाजीं कृत्वा यूएसए-कप्तानस्य बाल्यकाले मित्रस्य, विद्यालयस्य सहचरस्य च आर्चरस्य सामना कर्तुं अवसरं न दत्तवान्

तौ मिलित्वा बार्बाडोस्-नगरे वर्धितौ, वेस्ट्-इण्डीज-क्लबस्य कृते अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडायाः स्वप्नं दृष्टवन्तौ, ततः पूर्वं स्व-दत्तक-देशानां प्रतिनिधित्वं कर्तुं गतवन्तौ ।

सीमां शुष्कं कृत्वा इङ्ग्लैण्ड्-देशः पुनः सफलतायाः स्वादनं कृतवान् यदा रशीदः नीतीशस्य आशाजनकं वासं कटयितुं स्वस्य प्रभावी गुग्ली-इत्यस्य उपयोगं कृतवान् ।

नीतीशः षड्द्वयं चत्वारि च प्रहारं कृतवान् ।

लिविङ्ग्स्टोन् इत्यनेन मिलिण्ड् कुमारः पृष्ठतः गृहीतः यतः १४ तमे ओवरस्य अन्ते अमेरिका पञ्च विकेट् ८८ रनस्य कृते स्खलितवान् ।

१७ तमे ओवरे कोरी एण्डर्सन्, हरमीतसिंह च यूएसए-पारीं समर्थयितुं प्रयत्नं कृतवन्तौ तदा १०० रनस्य स्कोरः आगतः ।

यूएसए इत्यस्य उत्पादकः १८ तमे ओवरे आसीत् यतः तेषां पतनम् आनयत् अन्तिमे कन्दुके षट् चतुर्णां कृते करन् इत्यस्य १४ रनाः प्राप्ताः