निखिलनागेशभाटस्य निर्देशितस्य मूलहिन्दीभाषायाः 'किल'-चलच्चित्रस्य प्रदर्शनात् पूर्वं एषा घोषणा कृता इति वेरायटी-पत्रिकायाः ​​समाचारः अस्ति ।

अस्य चलच्चित्रस्य प्रदर्शनं जुलैमासस्य ४ दिनाङ्के भविष्यति ।

लायन्स्गेट् तथा रोडसाइड् एट्रैक्शन्स् इत्येतयोः अनुसारम् अस्मिन् सप्ताहान्ते नाट्यप्रसारणं प्रथमवारं भवति यदा मुख्यधारायां हिन्दीभाषायाः चलच्चित्रं उत्तर अमेरिकायां यूके च नाट्यप्रदर्शनार्थं हॉलीवुड् स्टूडियो इत्यनेन सह साझेदारी करोति।

'Variety' इत्यस्य अनुसारं Stahelski इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् “ 'Kill' इति अद्यैव मया दृष्टेषु सजीवेषु, वन्येषु, सृजनात्मकेषु च एक्शन-चलच्चित्रेषु अन्यतमम् अस्ति । निखिलः अदम्य-एक्शन-अनुक्रमं प्रदाति यत् यथासम्भवं विस्तृत-दर्शकैः द्रष्टव्यम् । It’s exciting to be developing an English-language version ’m looking forward to working with निखिल, करण, अपूर्व, गुनीत, अचिन् च सह तत् प्राप्तुं।”.

चलच्चित्रे अमृतः (लक्ष्यः) नामकः कमाण्डो ज्ञायते यत् तस्य तारा-क्रॉस्-प्रेमिका तुलिका (तन्या मणिक्तला) तस्याः इच्छाविरुद्धं नियोजितम् अस्ति । सः नूतनदिल्लीनगरं गच्छन्त्याः रेलयानं आरुह्य व्यवस्थापितं विवाहं पटरीतः पातुं, स्वस्य यथार्थप्रेमेण सह पुनः मिलितुं च गच्छति । परन्तु तस्य यात्रा तदा परिवर्तनं भवति यदा रेलयाने छूरीधारिणां चोराणां समूहः निर्दोषयात्रिकान् आतङ्कयितुं आरभते, येन अमृतः तान् स्वयमेव गृहीत्वा परितः स्थापितान् उद्धारयितुं प्रेरयति

निर्मातार करणजोहरः, धर्मप्रोडक्शन्स् इत्यस्य अपूर्वमेहता, गुनीतमोङ्गा कपूरः, अचिन् जैनः च संयुक्तवक्तव्ये उक्तवन्तौ यत् – “यदा वयं निखिलनागेशभाट् इत्यनेन सह ‘किल्’ इति कृतवन्तौ तदा वयं वैश्विकप्रेमस्य स्वप्नं दृष्टवन्तः, उत्तर-अमेरिका-देशस्य नाट्यगृहेषु ‘किल्! हन्! मारय!’ इति तत् दृष्टिः सजीवतां दृष्ट्वा इव आसीत् । मूलचलच्चित्रस्य प्रदर्शनात् पूर्वं आगच्छन्ती एषा घोषणा अपूर्वा भारतीयचलच्चित्रस्य महती विजयः च अस्ति । वयं यथार्थतया सम्मानिताः स्मः” इति ।