नवीदिल्ली, भारत-ताइवान-देशयोः मध्ये चाय-औषध-वनस्पति-सहितस्य जैविक-उत्पादित-वस्तूनाम् व्यापारस्य सुविधायै सम्झौता ८ जुलै-दिनात् प्रवर्तते इति वाणिज्यमन्त्रालयेन बुधवासरे उक्तम्।

परस्परमान्यतासमझौतेन (एमआरए) द्वयप्रमाणीकरणानि परिहरन् जैविकपदार्थानाम् निर्यातं सुलभं करिष्यति, येन अनुपालनव्ययः न्यूनीकरिष्यते, केवलं एकस्य नियमस्य पालनेन अनुपालनस्य आवश्यकताः सरलाः भविष्यन्ति तथा च जैविकक्षेत्रे व्यापारस्य अवसराः वर्धिताः भविष्यन्ति।

तया उक्तं यत् एतत् सम्झौता ताइवानदेशं प्रति तावलं, प्रसंस्कृताहारं, हरित/कृष्णा च जडीबुटी चाय, औषधीयवनस्पतिपदार्थानाम् इत्यादीनां प्रमुखानां भारतीयजैविकपदार्थानाम् निर्यातस्य मार्गं प्रशस्तं करिष्यति।

एमआरए इत्यस्य कार्यान्वयनसंस्थाः भारतस्य कृषि-प्रसंस्कृत-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणं (एपीडीए) ताइवान-देशस्य कृषि-खाद्य-एजेन्सी च सन्ति

तया विज्ञप्तौ उक्तं यत् भारतस्य ताइवानस्य च मध्ये जैविकपदार्थानाम् एमआरए ८ जुलै दिनाङ्के एव कार्यान्वितः अस्ति।

सम्झौतेः अन्तर्गतं जैविक उत्पादनस्य राष्ट्रियकार्यक्रमस्य अनुरूपं जैविकरूपेण उत्पादितं नियन्त्रितं च कृषिजं उत्पादं ताइवानदेशे जैविकरूपेण उत्पादितं इति रूपेण विक्रयणस्य अनुमतिः अस्ति, यत्र 'भारतजैविक'-चिह्नस्य प्रदर्शनं च अस्ति

"तथापि जैविककृषिप्रवर्धनकानूनानुसारं जैविकरूपेण उत्पादितानां नियन्त्रितानां कृषिजन्यपदार्थानाम् अपि च ताइवानविनियमस्य अन्तर्गतं मान्यताप्राप्तप्रमाणीकरणसंस्थायाः निर्गतं जैविकं प्रदर्शनदस्तावेजं (लेनदेनप्रमाणपत्रादिकं) भारते जैविकरूपेण उत्पादितरूपेण विक्रयणस्य अनुमतिः अस्ति, ताइवान ऑर्गेनिक-चिह्नस्य प्रदर्शनं सहितम्" इति तत्र उक्तम् ।