डोडा/जम्मू, बहुस्तरीयसुरक्षाव्यवस्थानां मध्यं उधमपुरलोकसभाक्षेत्रस्य th डोडामण्डले, 'गुलाबीबूथ' इति नाम्ना प्रसिद्धेषु सर्वमहिलाकर्मचारिभिः युक्तेषु बूथेषु 'नारीशक्तिः' (महिलाशक्तिः प्रदर्शिता आसीत्।

एतेषु 'गुलाबी-बूथ्'-स्थानेषु विशेषतया मुस्ली-समुदायस्य अधिकाः महिला-मतदातारः आकृष्टाः आसन् ।

जम्मू-कश्मीरस्य उधमपुर-संसदीयनिर्वाचनक्षेत्रे प्रथमचरणस्य मतदानस्य प्रथमचतुर्घण्टासु २२ प्रतिशताधिकाः मतदातारः मूषकवृष्ट्या अपि मताधिकारं कृतवन्तः इति निर्वाचनाधिकारिणः अवदन्।

अद्य प्रातःकाले यथा मतदानं आरब्धम्, तथैव बहूनां महिलानिर्वाचकानां भीडः अभवत् यत् डोड्-नगरस्य सर्वकारीयबालिकानां उच्चमाध्यमिकविद्यालये स्थापिते 'गुलाबीबूथः' इति, यत् ते प्रचण्डवृष्टेः अभावेऽपि मताधिकारस्य अधिकारं प्रयोक्तुं शक्नुवन्ति। लोन् पङ्क्तौ पङ्क्तिबद्धाः ते 'गुलाबीबूथ्' इत्यत्र मतदानं कृत्वा प्रसन्नाः आसन् ।

"एतेषु सर्वमहिलामतदानस्थानेषु प्रथमवारं मतदानं कृत्वा वयं बहु प्रसन्नाः स्मः अतीव उत्तमाः सुविधाः सन्ति। वयं मतदानस्य आनन्दं लभामः" इति अरिफा बेगमः अवदत्, wh wh cast her vote at the 'pink booth' in Doda.

सा अवदत् यत् एतेन उपक्रमेण थि मतदानकेन्द्रे महिलानां संख्या वर्धिता अस्ति। निर्वाचनआयोगस्य एतस्य उपक्रमस्य वयं प्रशंसां कुर्मः इति श अजोडत्।

उधमपुर लोकसभा निर्वाचनक्षेत्रे उन्नीसः 'गुलाबी बूथः' स्थापिताः सन्ति। एतेषु आदर्शसर्वमहिलामतदानकेन्द्रेषु सर्वे कर्मचारीः, यत्र पुलिस, सुरक्षाकर्मचारिणः च सन्ति, महिलाः सन्ति इति अधिकारिणः अवदन्।

'गुलाबीबूथ' इत्यत्र मतदानं कृतवती प्रथमवारं मतदाता सुनीता देवी इत्यस्याः कथनमस्ति यत् अहं इव दृश्यते यत् सा उत्सवस्य स्थाने आगता यतः बूथः अलङ्कृतः आसीत् "एतादृशः उपक्रमः अधिकानि महिलाः मतदानकक्षेषु आकर्षयिष्यति तथा च विल् मतदानं वर्धयितुं महिलानां मतदानं वर्धयितुं एतत् एकं नवीनं सोपानम् इति सा अवदत्।

मतदानस्य अधिकारिणः अवदन् यत् प्रातःकालादेव मतदानस्य त्वरितता अभवत्। इदं प्रतीयते यत् th उपक्रमेण अस्मिन् समये अधिकाः महिलामतदातारः आकृष्टाः इति ते अवदन्।

निर्वाचनक्षेत्रे २६३७ मतदानकेन्द्रेषु प्रातः ७ वादने मतदानस्य आरम्भः अभवत् यत्र १६.२३ लक्षं मतदातारः स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः आसन्। इदं शान्तिपूर्वकं गच्छति यत्र अप्रियघटना न ज्ञाता इति अधिकारिणः अवदन्।

मतदानेन 12 अभ्यर्थीनां भाग्यस्य निर्णयः भविष्यति, यत्र केन्द्रीयमन्त्री जितेन्द्रसिंहः २०१४ तमे वर्षे २०१९ तमे वर्षे भाजपायाः सीटं जित्वा तृतीयकार्यकालस्य दृष्टिम् अस्थापयति।

अनुच्छेद ३७० निरसनस्य अनन्तरं पूर्वजम्मू-कश्मीर-राज्यस्य द्विभागीकरणस्य अनन्तरं ५ अगस्त २०१९ दिनाङ्के यूनियन-प्रदेशद्वये एतत् प्रथमं प्रमुखं निर्वाचनयुद्धम् अस्ति

मैदानस्य अन्येषु प्रमुखेषु काङ्ग्रेसनेता द्विवारं च पूर्वसांसदः चौधरीलालसिंहः, डीपीएपी-पक्षस्य जी एम सरूरी च षट् निर्दलीयानां अतिरिक्ताः सन्ति

आरक्षिकासहिताः ११,००० तः अधिकाः मतदानकर्मचारिणः नियोजिताः सन्ति, स्वतन्त्रं निष्पक्षं च निर्वाचनं सुनिश्चित्य कठिनसुरक्षाव्यवस्था कृता अस्ति इति अधिकारिणः अवदन्।

मुख्यनिर्वाचनपदाधिकारिणः कार्यालयस्य अनुसारं २,६३७ मध्ये कुलम् १,४७२ परागणकेन्द्राणि जालप्रसारणस्य सुविधाभिः सुसज्जितानि सन्ति यत्र १६,२३,१९५ पात्रमतदातारः विविधाः मतदाताः सन्ति

तेषु ८४५,२८३ पुरुषाः, ७७७,८९९ महिलाः, १३ तृतीयलिङ्गमतदाताः च २,६३७ मतदानकेन्द्रेषु २,४५७ ग्राम्यक्षेत्रेषु, १८० नगरक्षेत्रेषु च सर्वाधिकं ७०१ मतदानकेन्द्राणि कथुआनगरे, ६५४ उधमपुरे, ५२९ डोडानगरे सन्ति किष्टवारे ४०५, रामबने ३४८ ।