डोडा (जम्मू-कश्मीर) [भारत], जम्मू-कश्मीरस्य डोडा-मण्डलस्य गण्डोह-भदेरवाह-क्षेत्रे बुधवासरे सुरक्षाबलैः सह मुठभेड़े त्रयः आतङ्कवादिनः निष्प्रभावीकृताः इति कारणेन डोडा-नगरे सुरक्षां सुदृढा अभवत्।

एएनआई इत्यस्मै सम्भाषणं कुर्वन् जम्मू-नगरस्य एडीजीपी आनन्दजैनः पूर्वं अवदत् यत् आतङ्कवादिनः कब्जे एम-४-विमानद्वयं, एके-४७-राइफलं च बरामदं कृतम् अस्ति।

"अस्मिन् सङ्घर्षे त्रयः आतङ्कवादिनः निष्प्रभावीकृताः, तेभ्यः शस्त्राणि गोलाबारूदं च प्राप्तानि। क्षेत्रे अन्वेषणकार्यक्रमः प्रचलति। आतङ्कवादिनः उपस्थितेः सूचना प्राप्तमात्रेण वयं अन्वेषणकार्यक्रमं प्रारब्धवन्तः... द्वौ एम-४, एकः एके-४७ राइफलः च बरामदः अस्ति..."

एडीजीपी जम्मू इत्यनेन पत्रकारसम्मेलने उक्तं यत्, "आतङ्कवादिभ्यः वयं एम-४-विमानद्वयं, एकं च एके-४७ बन्दुकं, ग्रेनेड्, मूलभूत-आवश्यकता-वस्तूनि च बरामदं कृतवन्तः" इति ।

आतङ्कवादिनः निवासस्थानं प्रदत्तवन्तः तेषां विरुद्धं कठोरतरकार्याणि सूचयन् जैनः अवदत् यत्, "आतङ्कवादिनः निवासस्थानं प्रदत्तवन्तः तेषां विरुद्धं वयं कठोरतरं कार्याणि करिष्यामः। अपि च, अहं जनान् आग्रहं कर्तुम् इच्छामि यत् ते तान् जनान् ज्ञातुं अस्मान् साहाय्यं कुर्वन्तु।

नूतनानां आतङ्कवादीनां सङ्गठनानां उद्भवस्य विषये एडीजीपी इत्यनेन प्रतिपादितं यत्, "अस्मिन् क्षेत्रे समूहानां उपस्थितिः अस्ति तथा च अन्वेषणकार्यक्रमः प्रचलति। यथा छत्तरगला-घटनायाः अन्वेषणम् अपि प्रचलति, अतः, अद्यापि आविष्कारः न कृतः यत् एतत् क आतङ्कवादीसङ्गठनानां नूतना योजना।"

अपि च अमरनाथयात्रायाः कृते कोऽपि खतरा नास्ति इति आश्वासनं दत्तवान्, येषां आतङ्कवादिनः स्केचः निर्गताः तेषां ज्ञातुं अन्वेषणं प्रचलति।

ततः पूर्वं बुधवासरे जम्मू-कश्मीरस्य डोडा-नगरस्य गण्डोह-क्षेत्रे प्रचलति संयुक्त-कार्यक्रमे आतङ्कवादिनौ मृतौ इति सूचना अभवत्

एडीजीपी जम्मू इत्यनेन एक्स इत्यत्र प्रकाशितस्य पोस्ट् मध्ये उक्तं यत्, "जिल्हे डोडा इत्यस्य गण्डोह, भदेर्वाह क्षेत्रे प्रचलति संयुक्तकार्यक्रमे द्वौ अपि आतङ्कवादिनौ निष्प्रभावीकृतौ।

तेषां कब्जेतः शस्त्राणि गोलाबारूदानि च प्राप्तानि इति सः अवदत्।