प्रथमनिर्वाचनप्रतियोगितायां ‘वारिसपञ्जाबदे’-प्रमुखः वर्तमानकाले च राष्ट्रियसुरक्षाकायदानानुसारं सलाखयोः पृष्ठतः स्थितः सिक्ख-कट्टरपंथी अमृतपालसिंहः खदूरसाहबसीटं स्वस्य निकटतमप्रतिद्वन्द्वी काङ्ग्रेस-प्रत्याशी कुलबीरसिंहजीरा-इत्यस्य अपेक्षया १९७,१२० मतैः विजयं प्राप्तवान्

अमृतपालसिंहः ४०४,४३०० मतैः समाप्तवान्, जीरा २०७,३१० मतैः प्राप्तवती । आम आदमी पार्टी के लालजीतसिंह भुल्लर १९४,८३६ मतैः तृतीयस्थाने आसीत् । भाजपा-पक्षस्य मञ्जीतसिंहमन्ना ८६,३७३ मतैः पञ्चमस्थाने, शिरोमणि अकालीदलस्य विरसासिंह वालतोहा ८६,४१६ मतैः पृष्ठतः ।

समर्थकानां सहानुभूतिजनानाञ्च कृते अमृतपालसिंहः १९८४ तमे वर्षे भारतीयसेनायाः ऑपरेशन ब्लू स्टार इत्यस्मिन् मारितः जरनैलसिंहभिन्द्रनवाले इत्यादीनां सिक्ख-'पृथक्तावादीनां नेतारणाम्' अग्रिम-जन्मः अस्ति ।सः स्वर्गीयं पृथक्तावादीं स्वस्य कृते "प्रेरणा" अपि मन्यते

अमृतपालसिंहः उग्रः खालिस्तानसमर्थकः प्रचारकः स्वकीयः प्रचारकः च जेलगमनात् पूर्वं भाषणद्वारा 'पृथक्तावादी' प्रचारं चालयति स्म

केन्द्रीय-अनुसन्धान-संस्थानां रडारे सः स्वस्य रूपस्य कारणेन, नेवी-नील-पगडी, श्वेत-चोला, खड्ग-आकारस्य किर्पान् च धारयन् भिन्द्रनवाले-इत्यस्य तुलनां कृतवान् परन्तु भिन्द्रवाले इत्यस्य विपरीतम् अमृतपालसिंहस्य औपचारिकं धार्मिकविद्यालयं नासीत् । पालिटेक्निकतः त्यक्तः सः दुबईनगरे स्थित्वा केशान् छित्त्वा दाढ्यं मुण्डितवान् । पुलिस-अभिलेखाः वदन्ति यत् २०२३ तमे वर्षे यूके-नगरस्य प्रवासी-प्रवासी किरणदीप-कौर-इत्यनेन सह विवाहं कृतवान् अमृतपालसिंहः अनेकेषु विवादेषु, अपहरणेषु, धमकीप्रदानेषु च संलग्नः अस्ति

अमृतसरमण्डलस्य जल्लूपुरखेरानगरस्य अमृतपालसिंहः २०२२ तमस्य वर्षस्य सितम्बरमासपर्यन्तं प्रसिद्धः नासीत् यदा सः दुबईतः भारतं प्रत्यागतवान् यत्र सः २०१२ तः स्वपरिवारस्य परिवहनव्यापारं चालयति स्म ।‘वारिसपञ्जाबदे’ इत्यस्य प्रभारं स्वीकृत्य अर्थात्... पञ्जाबस्य उत्तराधिकारिणः, सः पन्थस्य "स्वतन्त्रतायाः कृते युद्धं कर्तुं" युवानां आह्वानं कृत्वा पन्थिककार्यस्य नूतनं पादपरिसररूपेण स्वं स्थापयितुं प्रयतमानोऽभवत्

'वारिस पंजाब दे' इति चलच्चित्रं २०२१ तमे वर्षे वकील-अभिनेता-कार्यकर्ता-परिणतः दीपसिद्धु इत्यनेन प्लवितम् आसीत् ।लालकिले हिंसायाः आरोपिषु अन्यतमः सिद्धुः २०२२ तमस्य वर्षस्य फरवरीमासे हरियाणा-देशस्य सोनेपत-नगरस्य समीपे मार्गदुर्घटने मृतः

फरीदकोट (आरक्षित) सीट् मध्ये प्रधानमन्त्रिणः इन्दिरागान्धी इत्यस्याः एकस्य हत्यारस्य पुत्रः सरबजीतसिंह खालसा स्वस्य समीपस्थप्रतिद्वन्द्वी आपपक्षस्य करमजीतसिंह अनमोल् इत्यस्य उपरि ७०,०५३ मतैः विजयं प्राप्तवान् खालसा २९८,०६२ मतं प्राप्तवान्, अनमोल् इत्यस्य किट्टीयां २२८,००९ मतं प्राप्तवान् । काङ्ग्रेसपक्षस्य अमरजीतकौरसाहोके १६०,३५७ मतैः तृतीयस्थाने आसीत् ।

भाजपायाः हंसराजहंसः १२३,५३३ मतैः पञ्चमस्थाने अभवत् ।

२०१४ तमे वर्षे २००९ तमे वर्षे च क्रमशः फतेहगढसाहबस्य (आरक्षितस्य) बथिण्डा-सीटानां च लोकसभानिर्वाचने खालसा असफलतया प्रतिस्पर्धां कृतवान् । २०१९ तमे वर्षे बहुजनसमाजपक्षस्य (बसपा) प्रत्याशी आसीत् ।

१२ कक्षायाः त्यक्तः खालसा इन्दिरागान्धी इत्यस्याः हत्यारद्वयेषु अन्यतमस्य बीन्टसिंहस्य पुत्रः अस्ति । पीएम इत्यस्य अंगरक्षकौ बीन्टसिंहः सतवन्तसिंहः च १९८४ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्के तस्याः हत्यां कृतवन्तौ ।

तस्य माता विमलकौरः पितामहः सुचासिंहः च १९८९ तमे वर्षे क्रमशः रोपार-बथिण्डा-नगरयोः सांसदौ अभवताम् ।