लॉस एन्जल्स [अमेरिका], अभिनेत्री जेनिफर लॉरेन्स 'द वाइव्स्' इति शीर्षकेण नूतने हत्यारहस्ये दृश्यते।

न केवलं सा परियोजनायां अभिनयं करिष्यति अपितु निर्मातारूपेण 'द वाइव्स्' इत्यनेन सह अपि सम्बद्धा इति द हॉलीवुड् रिपोर्टर् इति वृत्तान्तः ।

लॉरेन्स् इत्यस्य निर्माणदले सम्मिलिताः जस्टिन सियरोची इत्यस्याः सहभागिनः सन्ति, यः युगलस्य उत्तमशवनिर्माणबैनरे तस्याः भागीदारः अस्ति, तथैव टोनी तथा स्वतन्त्र आत्मा पुरस्कारस्य नामाङ्कितः जेरेमी ओ.

माइकल ब्रेस्लिन्, पैट्रिक फोले च अस्य परियोजनायाः पटकथां लिखितवन्तौ, यस्याः वर्णनं विकासे अस्ति । ब्रेस्लिन् मञ्चकार्यस्य कृते प्रसिद्धः भवेत् । सः अद्यैव विनयार्ड-रङ्गमण्डपे माइया नोवी इत्यस्याः इन्वेसिव् स्पीसीस् इत्यस्य निर्देशनं कृतवान् तथा च फेक् फ्रेण्ड्स् विद फोले इत्यस्य सृजनात्मकनिर्देशकत्वेन पुलित्जरस्य अन्तिमपक्षे सर्किल् जर्क् तथा फोर्थ्वाल थिएटरल् इत्यस्मात् डिज् अमेरिकन् वाइफ् इति चलच्चित्रं कृतवान्

कथानकस्य सटीकविवरणं अद्यापि न प्रकाशितं, परन्तु तस्य वर्णनं क्रियते यत् "अरेन्जतः आरभ्य क्षेत्रेषु सुसम्पन्नमहिलानां सोप ओपेरा-क्रीडायाः, अति-उच्च-नाट्यशास्त्रेषु च केन्द्रितं रियल हाउसवाइव्स्-मताधिकारात् आंशिकरूपेण प्रेरितम्" इति काउण्टीतः मियामीतः अटलाण्टापर्यन्तं।"

एप्पल् स्टूडियो तथा ए२४ इत्येतयोः सहनिर्माता वाइव्स् इति भविष्यति । द्वयोः कम्पनीयोः, तथैव लॉरेन्सः च पूर्वं २०२२ तमे वर्षे निर्मितस्य नाटकस्य Causeway इत्यस्य निर्माणे मिलितवन्तौ ।

एप्पल्, ए२४ च शीघ्रमेव नगरस्य विश्वसनीयसाझेदारीषु अन्यतमं जातम् । कम्पनयः डेन्जेल् वाशिङ्गटन-अभिनयितस्य स्पाइक-ली-नाटकस्य हाई एण्ड् लो इत्यस्य निर्माणं कुर्वन्ति; सद्यः एव मुक्तः STEVE! (मार्टिन्) अकादमीपुरस्कारविजेता मोर्गन नेविल् इत्यस्मात् २ टुकडेषु एकः वृत्तचित्रम्; तथा च शीघ्रमेव रशिदा जोन्स अभिनीतस्य अन्धकारहास्यश्रृङ्खलायाः सनी इत्यस्य प्रीमियरं करिष्यति।

लॉरेन्सः अन्तिमे समये आर-रेटेड्-हास्य-चलच्चित्रे 'नो हार्ड फीलिंग्स्' इत्यस्मिन् अभिनयम् अकरोत्, 'डॉन्ट् लुक् अप' इत्यस्मिन् लियोनार्डो डिकैप्रियो इत्यस्य विरुद्धं च अभिनयम् अकरोत् । सा "द हङ्गर् गेम्स्" इत्यस्य कलाकारानां नेतृत्वमपि कृतवती (किन्तु भवन्तः तत् जानन्ति) ।