दुबई, वैश्विकविमानसेवानां समूहीकरणेन IATA इत्यनेन मंगलवासरे भारतीयसंस्थायाः विषये चिन्ता उक्तवती यत् सा मालसेवाकर (जीएसटी) इत्यनेन सम्बद्धानां कतिपयानां शुल्कानां विषये केषाञ्चन विदेशीयवाहकानां अन्वेषणं करोति।

जीएसटी-गुप्तचर-महानिदेशालयेन भारते केषाञ्चन विदेशीय-विमानसेवानां विरुद्धं अन्वेषणं आरब्धम् अस्ति ।

अत्र एकस्मिन् संक्षिप्तसमारोहे भारतस्य IATA देशनिदेशकः अमिताभखोसला अवदत् यत् इदानीं कृते १० विदेशीयविमानसेवाः अन्वेषणार्थं उद्धृताः सन्ति तथा च एतत् कदमः "अपूर्वः" इति।

अन्तर्राष्ट्रीयवायुपरिवहनसङ्घः (IATA) भारतसर्वकाराय अस्मिन् विषये विस्तृतं प्रतिनिधित्वं प्रदत्तवान् इति सः अवदत्।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य विमानसेवाभ्यः सूचनाः प्राप्ताः सन्ति ।

उत्तर एशिया-एशिया-प्रशान्त-क्षेत्रस्य क्षेत्रीय-उपाध्यक्षः (अन्तरिमरूपेण) ज़ी ज़िंग्क्वान् अपि आईएटीए-वार्षिकसामान्यसभायाः पार्श्वे ब्रीफिंग्-समारोहे जीएसटी-विषये उल्लेखं कृतवान्

प्राधिकारी भारते शाखाकार्यालयाय उपलब्धानां विमानसेवानां सम्बन्धे विदेशीयविमानसेवानां मुख्यकार्यालयात् सेवायाः कथितस्य आयातस्य विषये स्थानीयजीएसटीकानूनस्य अनुप्रयोगस्य व्याख्यां कुर्वन् अस्ति।

विमानभाडायाः, चालकदलस्य, पायलटस्य च, अनुरक्षणव्ययस्य च व्ययस्य अन्तर्भवति । एतादृशव्ययस्य भारतीयशाखायाः कृते क्रॉस्-चार्ज-करणस्य आवश्यकता भविष्यति येन रिवर्स-चार्ज-अन्तर्गतं जीएसटी-दायित्वं भवति ।

"भारते विमानसेवायाः शाखाकार्यालयाः पट्टे गृहीतविमानानाम् अनुबन्धं, चालकदलस्य विमानचालकानाम्, ईंधनस्य, अनुरक्षणव्ययस्य च इत्यादिषु महत्त्वपूर्णेषु कार्येषु किमपि भूमिकां न निर्वहन्ति।"

समूहे उक्तं यत्, "भारतदेशं प्रति गन्तुं गन्तुं च सर्वाणि कार्याणि विमानसेवानां मुख्यकार्यालयैः निर्णीतानि, नियन्त्रितानि, संचालिताः च भवन्ति तथा च भारते शाखाकार्यालयानाम् कृते किमपि सामरिकं/अथवा परिचालनजोखिमं कार्यं च आरोपयितुं कानूनानुसारं समीचीनं नास्ति।

भारतं विश्वस्य द्रुततरं वर्धमानं नागरिकविमानविपण्येषु अन्यतमम् अस्ति । IATA इति ३३० तः अधिकानां विमानसेवानां समूहः अस्ति यत् वैश्विकविमानयानयानस्य ८० प्रतिशताधिकं भागं धारयति ।