उद्योगस्रोतानां अनुसारं वित्तमन्त्री निर्मला सीतारमणस्य अध्यक्षतायां जीएसटीपरिषदः बैठक्यां जीएसटी अपीलीयन्यायाधिकरणतन्त्रस्य परिचालनविषये अपि चर्चा भवितुं शक्यते यत् जीएसटी-अन्तर्गतं विवादनिराकरणस्य सुव्यवस्थितीकरणस्य दिशि प्रमुखं कदमम् अस्ति।

स्वास्थ्यबीमायाः करभारं वर्तमानस्य १८ प्रतिशतात् न्यूनीकर्तुं वा वरिष्ठनागरिकाणां इव कतिपयानां वर्गानां व्यक्तिनां छूटं वा इति विषये चर्चा कर्तुं गच्छति।

विगतवित्तवर्षे केन्द्रेण राज्यैः च स्वास्थ्यबीमाप्रीमियमस्य जीएसटीद्वारा ८,२६२.९४ कोटिरूप्यकाणि, स्वास्थ्यपुनर्बीमाप्रीमियमस्य जीएसटीरूपेण च १,४८४.३६ कोटिरूप्यकाणि संग्रहितानि।

अधुना किञ्चित्कालं यावत् प्रचलति वार्तानुसारं वर्तमानचतुर्णां प्रमुखानां जीएसटी-स्लैबानां (५ प्रतिशतं, १२ प्रतिशतं, १८ प्रतिशतं, २८ प्रतिशतं च) सम्भवतः त्रयः स्लैब्-पर्यन्तं न्यूनीकरणस्य विषये अपि सभायां चर्चा भवितुं शक्नोति।

उद्योगविशेषज्ञानाम् अनुसारं एतत् कदमः करसंरचनायाः सरलीकरणं कर्तुं शक्नोति, अनुपालनभारं न्यूनीकर्तुं च शक्नोति।

दीवान पीएन चोपड़ा एण्ड् को इत्यस्य जीएसटी प्रमुखः शिवशीष कर्णानी इत्यनेन उक्तं यत् जीवनस्य चिकित्साबीमाप्रीमियमस्य वर्तमानजीएसटीदरः १८ प्रतिशतं भवति येन किफायतीत्वस्य विषयः अधिकं त्वरितः भवति। फलतः ५४ तमे जीएसटी परिषद्-समागमात् एकः प्रमुखः अपेक्षा करदरेषु न्यूनता अथवा आदर्शरूपेण जीवनस्य स्वास्थ्यबीमाप्रीमियमस्य जीएसटी-सम्पूर्णमुक्तिः इति सः उल्लेखितवान्

जीवन-स्वास्थ्यबीमा-उद्योगः आशावान् अस्ति यत् अस्याः समागमस्य परिणामेण जीएसटी-दरस्य महती न्यूनता १८ प्रतिशतात् ५ प्रतिशतं वा ०.१ प्रतिशतं वा इव न्यूनदरेण भविष्यति।

एतेन न्यूनीकरणेन बीमाकर्तृणां पॉलिसीधारकाणां च करभारः न्यूनीकरिष्यते ।

वित्तमन्त्री सीतारमणः गतसप्ताहे अवदत् यत् जीएसटी-दरः राजस्व-तटस्थ-दरात् (आरएनआर) बहु न्यूनः अस्ति, यत् मूलतः १५.३ प्रतिशतं इति सूचितम् आसीत्, यस्य अर्थः अस्ति यत् करदातृणां उपरि न्यूनभारः। वर्तमानस्य औसतजीएसटी-दरः २०२३ तमे वर्षे १२.२ प्रतिशतं यावत् न्यूनीकृतः अस्ति, यत् जीएसटी-मध्ये राजस्व-तटस्थ-दरात् बहु न्यूनम् इति वित्तमन्त्री सूचितवान् । सर्वकारेण राजस्वं संग्रहीतुं आवश्यकता वर्तते, "किन्तु करदातृणां कृते सरलीकरणं, सुलभीकरणं, अनुपालनं सुनिश्चितं च प्रथमं भवति" इति सा अजोडत् । राजस्वतटस्थदरः करस्य सः दरः अस्ति यस्मिन् करकायदानेषु परिवर्तनस्य अनन्तरम् अपि सर्वकारः समानराशिं राजस्वं संग्रहयति ।