नवीदिल्ली, देशस्य शीर्षस्थः दूरसंचारसञ्चालकः जियो जुलाईमासस्य ३ दिनाङ्कात् मोबाईलसेवादरं १२-२७ प्रतिशतं वर्धयिष्यति तथा च तत्सह ग्राहकानाम् असीमितनिःशुल्कं ५जीसेवानां प्रवेशं प्रतिबन्धयिष्यति इति कम्पनीवक्तव्ये उक्तम्।

प्रायः सार्धद्विवर्षस्य अन्तरस्य अनन्तरं जियो इत्यनेन मोबाईलसेवादरेषु प्रथमः वृद्धिः अस्ति । जियो इत्यस्य ४७ कोटिभ्यः अधिकाः मोबाईलग्राहकाः सन्ति येषां विपण्यभागः प्रायः ४१ प्रतिशतं भवति ।

क्षेत्रविशेषज्ञानाम् प्रत्याशानुसारं स्पेक्ट्रमनिलामस्य तत्क्षणमेव एषा वृद्धिः भवति। उद्योगविशेषज्ञाः मन्यन्ते यत् भारती एयरटेल्, वोडाफोन् आइडिया च शीघ्रमेव स्वस्य मोबाईलसेवायाः दरं वर्धयितुं शक्नुवन्ति।

रिलायन्स् जियो इन्फोकॉमस्य अध्यक्षः आकाश एम अम्बानी इत्यनेन विज्ञप्तौ उक्तं यत्, "नवीनयोजनानां आरम्भः उद्योगनवाचारं प्रवर्तयितुं 5जी तथा एआई प्रौद्योगिक्यां निवेशद्वारा स्थायिवृद्धिं चालयितुं च दिशि एकं कदमम् अस्ति।

कम्पनी प्रायः सर्वेषु योजनासु मोबाईलसेवानां दरं वर्धितवती अस्ति ।

न्यूनतमस्य रिचार्जस्य मूल्यं १९ रुप्यकाणि यावत् वर्धितं भवति, यत् १ जीबी डाटा एड्-ऑन्-पैक् कृते १५ रुप्यकाणां अपेक्षया प्रायः २७ प्रतिशतं अधिकम् अस्ति ।

७५ जीबी पोस्टपेड डाटा प्लान् इत्यस्य मूल्यं अधुना ४४९ रुप्यकाणि भविष्यति, यदा तु ३९९ रुप्यकाणि सन्ति।

जियो इत्यनेन ८४ दिवसीयवैधतायाः लोकप्रियस्य ६६६ रुप्यकाणां असीमितयोजनायाः मूल्यं अपि प्रायः २० प्रतिशतं वर्धयित्वा ७९९ रुप्यकाणि कृतम् अस्ति ।

वार्षिकपुनर्भरणयोजनानां मूल्यं २०-२१ प्रतिशतं १५५९ रुप्यकात् १,८९९ रुप्यकाणि, २,९९९ रुप्यकात् ३,५९९ रुप्यकाणि च वर्धयिष्यते।

मध्यमपरिधिमोबाईलसेवायोजनासु वृद्धिः १९-२१ प्रतिशतं भविष्यति।

"असीमितं 5G-दत्तांशं सर्वेषु 2GB प्रतिदिनं अपि च ततः परं योजनासु उपलभ्यते... नवीनाः योजनाः 3 जुलाई 2024 तः प्रभावी भविष्यन्ति, विद्यमानानाम् सर्वेभ्यः स्पर्शबिन्दुभ्यः, चैनलेभ्यः च विकल्पयितुं शक्यते" इति वक्तव्ये उक्तम्।

अधुना २३९ रुप्यकाणां मूल्यात् अधिकमूल्यानां योजनानां लाभं लभन्ते ग्राहकाः असीमितं निःशुल्कं ५जी सेवां प्राप्तुं समर्थाः सन्ति तथा च शेषग्राहकानाम् असीमित ५जी सेवां प्राप्तुं ६१ रुप्यकाणां वाउचरेन स्वयोजनां टॉप अप कर्तव्यं भवति।

पूर्वं जियो भारती एयरटेल्, वोडाफोन आइडिया च सह २०२१ तमस्य वर्षस्य डिसेम्बरमासे मोबाईलसेवादराणि वर्धितवती आसीत् ।

एयरटेल् इत्यनेन प्रवेशस्तरीयं मोबाईलसेवायोजनां प्रायः ५६ प्रतिशतं वर्धयित्वा १५५ रुप्यकाणि यावत् पूर्वं ९९ रुप्यकाणि आसन् ।

मोबाईलसेवादरेषु वृद्धेः अतिरिक्तं जियो इत्यनेन द्वौ एप्स् - जियो सेफ् तथा जियोट्रांसलेट् - प्रवर्तयितौ यत् सः एकवर्षस्य अवधिपर्यन्तं स्वग्राहिभ्यः सर्वथा निःशुल्कं प्रदाति।

प्रतिमासं 199 रुप्यकाणां मूल्येन JioSafe - Quantum-secure communication app इत्यस्य उपयोगः कॉलिंग्, मैसेजिंग्, फाइल ट्रांसफर इत्यादिषु कर्तुं शक्यते।

एआइ-सक्षमः जिओट्रांसलेट् इति बहुभाषिकसञ्चार-अनुप्रयोगः ध्वनि-कॉल, ध्वनि-सन्देशः, पाठः, चित्रं च अनुवादयितुं भवति ।