चेन्नै, प्रमुखः स्टेनलेस स्टीलनिर्माता जिंदल स्टेनलेसः जुलाईमासात् आरभ्य संचालितस्य वण्डे मेट्रोयानस्य कृते उच्चशक्तियुक्तस्य स्टेनलेस स्टीलस्य आपूर्तिं कृतवान् इति कम्पनी मंगलवासरे अवदत्।

रेलवे अद्यैव चेन्नैनगरस्य इन्टेग्रा-कोच-कारखानात् वण्डे-मेट्रो-रेलयानं प्रसारितवान् आसीत् ।

जिंदल स्टेनलेस् इत्यनेन आपूर्तिः कृता "201LN" स्टेनलेस स्टीलः, कोचान् हल्कान् ऊर्जाकुशलान् च करोति इति जिंदल स्टेनलेस् इत्यनेन एकस्मिन् वक्तव्ये दावितं, अत्र, अद्य।

वण्डे मेट्रो रेलयानानि 'वण्डे भारत' एक्स्प्रेस् रेलयानानां अल्पदूरस्य संस्करणाः सन्ति । वण्डे मेट्रो रेलयानानां उद्देश्यं यात्रिकाणां सेवां कर्तुं टी २५० कि.मी.

वण्डे मेट्रो रेलयानानि १२० तः अधिकानि नगराणि संयोजयिष्यति इति अपेक्षा अस्ति तथा च जुलैमासे प्रारब्धस्य सम्भावना अस्ति।

योजनाकृताः केचन प्रारम्भिकाः मार्गाः भुवनेश्वर-बालासोर, आगरा-मथुरा-चेन्नै-तिरुपति, दिल्ली-रेवाड़ी, लखनऊ-कानपुर च सन्ति इति कम्पनीवक्तव्ये उक्तम्।

जिंदल स्टेनलेस् इत्यनेन उक्तं यत् पारम्परिकस्य 'फेरिटिक स्टेनलेस स्टील् ग्रेड् इत्यस्य तुलने रेलयानेषु बाह्यपटलस्य मोटाई ३ मि.मी.तः २ मि.मी.

"स्टेनलेस स्टील '201LN' अत्यन्तं जंग प्रतिरोधी अस्ति, उच्चतरं श्रेष्ठं स्थायित्वं च अस्ति तथा च उत्तमं दुर्घटना-प्रतिरोधी गुणं प्रदर्शयति thereb यात्रिकाणां कृते सर्वोत्तम-वर्गस्य सुरक्षां प्रदाति", इति वक्तव्ये उक्तम्।

विकासस्य विषये टिप्पणीं कुर्वन् जिंदल स्टेनलेसस्य प्रबन्धनिदेशकः अभिदा जिन्दलः अवदत् यत् "भारतीयरेलवे इत्यस्य निर्णये प्रथमवारं फेरिटिकग्रेडतः 201LN स्टेनलेस स्टीलपर्यन्तं प्रवासं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहणं सौभाग्यम् अस्ति। हल्कं ऊर्जाकुशलं च कारस्य शरीरम् भारतीयरेलवे इत्यस्य कार्बनपदचिह्नं न्यूनीकरिष्यति तथा च स्वस्य शून्यलक्ष्यं प्राप्तुं उत्प्रेरकरूपेण कार्यं करिष्यति।"

"मम विश्वासः अस्ति यत् वण्डे मेट्रो रेलयानानि यात्रिकाणां कृते विश्वस्तरीयं अनुभवं प्रदास्यन्ति तथा च अस्मिन् विषये भारतीयरेलवे इत्यनेन सह साझेदारी कर्तुं वयं प्रसन्नाः स्मः" इति एच् अवदत्।