बुडगाम (जम्मू-कश्मीर) [भारत], जनसुरक्षां वर्धयितुं व्यवस्थां च निर्वाहयितुम् एकं महत्त्वपूर्णं कदमम् अङ्गीकृत्य सक्षमन्यायालयस्य निर्देशानुसारं कार्यं कुर्वन् बुदगामपुलिसः मुदासीर फयाजस्य व्यक्तिस्य उपरि जीपीएस-परीक्षण-एंकलेटं सफलतया स्थापितवान् कश्मीरे उग्रवादस्य सहायतायाः आरोपः इति बुडगामपुलिसः अवदत्।

इदं यूएपीए-धारा १८, २३, ३८, ३९ च अन्तर्गतं २०२२ तमस्य वर्षस्य प्रकरणस्य एफआईआर-संख्या १५०-सम्बद्धं भवति, यत् पी.एस.चदोरा-शस्त्र-अधिनियमस्य धारा ७/२५ सह पठ्यते

उच्चस्तरीयप्रकरणेषु जीपीएस-निरीक्षण-उपकरणानाम् उपयोगः जनसुरक्षां स्थापयितुं कानूनप्रवर्तनस्य प्रतिबद्धतां रेखांकयति । एते यन्त्राणि अधिकारिणः उच्चजोखिमयुक्तानां अपराधिनां गतिं सावधानीपूर्वकं निरीक्षितुं शक्नुवन्ति, येन अग्रे आपराधिकक्रियाकलापस्य सम्भावना महत्त्वपूर्णतया न्यूनीभवति

अभियुक्तेषु जीपीएस-निरीक्षण-नॉखलेट्-स्थापनेन सुनिश्चितं भवति यत् तेषां गतिविधिः वास्तविकसमये निरीक्षितुं शक्यते तथा च न्यायालय-आदेशे निर्धारित-रूपेण निषिद्धक्षेत्रेषु तेषां प्रवेशः अथवा भौगोलिक-सीमायाः निर्गमनस्य निरीक्षणं कर्तुं शक्यते |.

"बुडगामपुलिसः समुदायस्य रक्षणार्थं स्वस्य मिशनस्य दृढनिश्चयः अस्ति। जीपीएस-निरीक्षणेन प्रदत्ता नित्यनिरीक्षणेन अपराधिनः उत्तरदायी एव तिष्ठन्ति इति सुनिश्चितं भवति तथा च अवैधक्रियाकलापं कर्तुं कोऽपि प्रयासः निवारयति। एषः सक्रियः दृष्टिकोणः बुड्गमपुलिसस्य कानूनव्यवस्थां निर्वाहयितुम् समर्पणं प्रतिबिम्बयति तथा च नागरिकानां सुरक्षां सुनिश्चित्य" इति बुड्गमपुलिसः अजोडत्।