श्रीनगर, कश्मीरे लोकसभानिर्वाचनपरिणामेषु कतिपयानि आश्चर्यकारकाणि उत्पन्नानि यतः पूर्वमुख्यमन्त्री उमर अब्दुल्ला, महबूबा मुफ्ती च अल्पज्ञातैः उम्मीदवारैः कृतानां हस्टिंग्-विषये विनम्रतां प्राप्तवन्तौ।

अनन्तनाग-राजौरी-सीट्-मध्ये मुफ्ती गुज्जर-नेता, राष्ट्रिय-सम्मेलनस्य प्रत्याशी च मियां अल्ताफ-अहमद-इत्यनेन सह विशाल-अन्तरेण पराजितः, अब्दुल्लाः बारामुल्ला-नगरे पूर्वविधायकेन आतङ्क-वित्तपोषण-आरोपितेन च शेख-अब्दुल-रशीद-उर्फ-इञ्जिनीयर-रशीद-इत्यनेन पराजितः अभवत्

उत्तरकश्मीरे बारामुल्लापीठे जनसम्मेलनस्य अध्यक्षः सजद् गनी लोन् अपि मार्गस्य पार्श्वे पतति स्म ।कुपवाड़ामण्डलस्य लङ्गटे विधानसभाखण्डस्य ५६ वर्षीयः पूर्वविधायकः रशीदः २०१९ तमे वर्षे गृहीतः, यूएपीए-अन्तर्गतं एनआइए-संस्थायाः आरोपः च कृतः सः प्रथमः मुख्यधाराराजनेता आसीत् यस्य विरुद्धं आतङ्कवादविरोधी कानूनस्य अन्तर्गतं मुकदमा दर्जः अभवत् । तस्य अभियानं तस्य पुत्रेण अब्रार् इत्यनेन चालितम्, यः जनान् "प्रेमस्य समर्थनस्य च" धन्यवादं दत्तवान् ।

"अहं तेषां जनानां कृते कृतज्ञः अस्मि ये न केवलं अस्माकं अभियानस्य समर्थनं कृतवन्तः अपितु स्वप्रेमस्य वर्षणं कृत्वा मतरूपेण अपि परिणमयितवन्तः। विजयः वा हारः वा अस्माकं कृते बहु महत्त्वपूर्णः नास्ति। मम कृते महत्त्वपूर्णं तत् जनानां कृते प्राप्तः प्रेम एव" इति अबरार् पित्रा पर्याप्तं अग्रतां प्राप्तस्य अनन्तरं पत्रकारैः उक्तम्।

अब्दुल्लाः पराजयं स्वीकृत्य रशीदं विजयाय अभिनन्दितवान् ।अब्दुल्लाः 'एक्स' इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "मम विचारेण अपरिहार्यं स्वीकुर्वितुं समयः अस्ति। उत्तरकश्मीरे अभियंता रशीदस्य विजयाय अभिनन्दनम्।"

सः अवदत् यत् मतदाताः वदन्ति स्म तथा च लोकतन्त्रे तदेव महत्त्वपूर्णम्।

अब्दुल्लाः अवदत् यत्, "मम विश्वासः नास्ति यत् तस्य विजयेन तस्य कारागारात् मुक्तिः त्वरिता भविष्यति न च उत्तरकश्मीरस्य जनाः यत् प्रतिनिधित्वं प्राप्नुवन्ति तत् तेषां अधिकारः अस्ति किन्तु मतदाताः वदन्ति स्म तथा च लोकतन्त्रे एतत् एव महत्त्वपूर्णम्" इति अब्दुल्ला अवदत्।लोन् अपि पराजयं स्वीकृत्य रशीदं अभिनन्दितवान् ।

"मम आज्ञानुसारं सर्वैः विनयेन अहं पराजयं स्वीकुर्वन् अस्मि। अपि च अभियंता रशीदं अभिनन्दनस्य समयः अस्ति। अहं परिवर्तनं कर्तुम् इच्छामि स्म। मया चिन्तितम् यत् अस्माभिः आर्थिकरूपेण, सामाजिकतया, राजनैतिकतया च सशक्ताः भवेयुः येन भेदं कर्तुं शक्नुमः, गणनीयाः च भवेयुः। वयं had suffered a lot in the past 30 yrs and been robbed of all our dignity जनानां जनादेशः सर्वोच्चः अस्ति अहं सर्वेषां विनयेन जनानां जनादेशं स्वीकुर्वन् अस्मि," इति लोनः 'X' इत्यत्र पोस्ट कृतवान्।

जम्मू-कश्मीरराजनीते अन्यः प्रमुखः खिलाडी महबूबा मुफ्ती विजयः हारः च क्रीडायाः भागः इति अवदत्।"जनानाम् निर्णयस्य सम्मानं कुर्वन् अहं मम PDP कार्यकर्तृणां & नेतारणाम् धन्यवादं ददामि यत् तेषां परिश्रमस्य & समर्थनस्य च सर्वेषां विषमतानां अभावे अपि। मम कृते मतदानं कृतवन्तः जनानां प्रति मम गहनतमः कृतज्ञता। विजयः & हारः क्रीडायाः भागः अस्ति & अस्मान् न निवर्तयिष्यति अस्माकं मार्गात्" इति सा X इत्यत्र पोस्ट् कृतवती ।

तस्याः पुत्री इल्तिजा मुफ्ती इत्यनेन उक्तं यत् सा "जनस्य निर्णयं" स्वीकृतवती, पीडीपी-कार्यकर्तृभ्यः मतदाताभ्यः च धन्यवादं दत्तवती ।

"वयं जनानां निर्णयं स्वीकुर्मः। PDP कार्यकर्तारः & नेतारः तेषां परिश्रमस्य कृते & महबूबा जी इत्यस्मै मतदानं कृतवन्तः जनानां कृते मम गहनः आभारः। PDP पुनर्निर्माणस्य अस्माकं यात्रा केवलं आरब्धा अस्ति & Inshallah वयं Mufti sahab इत्यस्य दृष्टिः पूर्णं करिष्यामः। तथा Mum I love you & will always have your back" इति सा 'X' इत्यत्र पोस्ट् कृतवती ।प्रतिष्ठित श्रीनगर लोकसभा सीट पर राष्ट्रिय सम्मेलन नेता आगा रूहुल्ला मेहदी प्रतिद्वन्द्वी उम्मीदवार तथा पीडीपी युवा अध्यक्ष वहीद पारा को पराजित किया।

"अहं जनान् जनादेशस्य धन्यवादं ददामि। अहं तान् वक्तुम् इच्छामि यत् तेषां जनादेशस्य सम्मानः भविष्यति, तेषां प्रतिनिधित्वं संसदे भविष्यति यथा तेषां जनादेशः दत्तः" इति रूहुल्लाहः अत्रत्याः गणनाकेन्द्रे पत्रकारैः सह अवदत्।

प्रभावशाली शियानेता अभियंता रशीदस्य विजयाय अभिनन्दनं कृतवान्।"अहम् अपि उमर अब्दुल्लाह इत्यस्य अभिनन्दनं कर्तुम् इच्छामि स्म, परन्तु प्रवृत्त्यानुसारं जनाः अन्यथा निर्णयं कृतवन्तः इति भाति। आशासे यत् ते यत् मतदानं कृतवन्तः तत् प्राप्नुयुः, अभियंता साहबस्य मुक्तिः। अहं अभियंता रशीदं तस्य परिवारं च अभिनन्दनं कर्तुम् इच्छामि तथा च सम्मानं दातुम् इच्छामि एतत् जनादेशम्" इति सः अवदत्।

रूहुल्लाहः अवदत् यत् सः संसदे ३७० अनुच्छेदस्य निरसनं उत्थापयिष्यति।

"अस्मात् किं अपहृतम् इति विषयं उत्थापयिष्यामि, २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के गृहीतनिर्णयान् वयं न स्वीकुर्मः इति। अहं तेषां स्वरं संसदं प्रति उच्चैः नीत्वा तस्याः पुनर्स्थापनं याचयिष्यामि। एतत् जनादेशं मम उत्तरदायित्वं वर्धयति" इति सः अजोडत्।परा उक्तवान् यत् कश्मीरस्य जनाः वर्षेषु प्रथमवारं वदन्ति।

स्वस्य पार्टी संस्थापकः अल्ताफ बुखारी इत्यनेन उक्तं यत् कश्मीरे परिणामैः अत्र वंशशासनस्य समाप्तेः संकेतः प्राप्तः।

"जम्मू-कश्मीरस्य जनाः उक्तवन्तः, तेषां निर्णयः च स्पष्टः अस्ति। अनुग्रहेण विनयेन च निर्वाचनस्य परिणामं स्वीकुर्मः। वंशीयराजनीतेः अस्वीकारः, जम्मू-कश्मीरस्य पूर्वमुख्यमन्त्रीद्वयस्य पराजयः च गूञ्जमानः सन्देशः अस्ति, परिवर्तनस्य इच्छां च स्वीकुर्मः इति बुखारी अवदत्।सः अवदत् यत् तस्य दलः एतस्य अवसरस्य उपयोगं कृत्वा आत्मनिरीक्षणं करिष्यति, स्वस्य त्रुटिभ्यः शिक्षेत, सशक्ततरं, अधिकं लचीलं च उद्भवति।

"वयं लोकतान्त्रिकप्रक्रियायाः, जनानां इच्छायाः च आदरं कुर्मः, नूतनप्रारम्भस्य च प्रतीक्षां कुर्मः। एषः नूतनः अध्यायः जम्मू-कश्मीरे समृद्धिं, शान्तिं, प्रगतिम् च आनयतु" इति सः अपि अवदत्।