पालघर (महाराष्ट्र), शुक्रवासरे वसाईनगरे एकस्मिन् मार्गे एकः जिल्ट्ड् प्रेमी स्वसखीयाः शिरसि १८ प्रहारं कृतवान्, यदा अपि स्कोरः जनाः रक्तरंजितं तमाशां पश्यन्ति स्म इति पुलिसैः उक्तम्।

“अभियुक्तः औद्योगिकपटलेन महिलायाः उपरि आक्रमणं कृतवान् । तस्याः शरीरे १८ व्रणाः आसन्” इति वालिवपुलिसस्थानकस्य वरिष्ठनिरीक्षकः जयराजरणावरे अवदत्।

पुरुषः रोहित यादवः (३२) तथा महिला अरति यादवः (२२) विगतकेषु वर्षेषु प्रतिवेशिनः, सम्बन्धे च आस्ताम् इति पुलिसैः उक्तम्। अधुना सा तस्य सम्पर्कं त्यक्तवती आसीत्, येन सः अन्येन सह सम्बन्धं करोति इति शङ्कितः आसीत् ।

“क्युन् किया ऐसा मेरे साथ (किमर्थं त्वया मम एतत् कृतम्)” इति सः पुरुषः तस्याः शिरः पट्टिकायाः ​​प्रहारं कुर्वन् एव वदति स्म । हस्तक्षेपं कर्तुं प्रवृत्तं व्यक्तिं विहाय प्रेक्षकाणां स्कोरः मूकाः प्रेक्षकाः एव आसन् ।

तस्मिन् भिडियो-दृश्ये दृश्यते यत् आक्रमणं पश्यन् विशालः जनसमूहः अस्ति, परन्तु पुरुषः तस्याः उपरि स्पैनर्-इत्यनेन प्रहारं वर्षितवान् इति कारणतः महिलायाः साहाय्यार्थं कोऽपि हस्तक्षेपं न कृतवान् इति पुलिसैः उक्तम्।

वालिवपुलिसः हत्याप्रकरणं पञ्जीकृत्य अभियुक्तं गृहीतवान्, सम्प्रति च अस्य घटनायाः अग्रे अन्वेषणं कुर्वन् अस्ति।

वसाई-नगरस्य चिञ्चपाडा-स्थाने प्रातः सार्ध-साष्टवादने घटितस्य आक्रमणस्य एकः भिडियो सामाजिक-माध्यमेषु प्रकाशितः ।

पीडितः पुरुषः च नल्लासोपारानगरे एकस्मिन् परिसरे निवसतः, औद्योगिकक्षेत्रे कार्यं च कुर्वतः इति पुलिसैः उक्तम्।

सा आक्रमणकारिणा सह कार्यं कर्तुं गच्छन्ती आसीत् यदा मध्यमार्गे तेषां कलहः अभवत् इति एकः अधिकारी अवदत्।

भूमौ पतित्वा अपि सः पुरुषः तस्याः उपरि आक्रमणं कुर्वन् आसीत् । सः घटनास्थलात् न पलायितवान्, शवस्य समीपे सोपानं च उपविष्टवान् इति अधिकारी अवदत्।

वालिवपुलिसस्य दलं तत्स्थले गत्वा शवस्य पोस्टमार्टमार्थं प्रेषितवान्।

आक्रमणस्य विडियो गृहीत्वा सामाजिकमाध्यमेषु अपलोड् कृतवन्तः एकः पुरुषः महिला च पुलिसैः निरुद्धः अस्ति।

सामाजिकमाध्यमेषु अस्य घटनायाः सीसीटीवी-दृश्यानि वायरल् अभवन्, येन जनसमूहः जनप्रतिनिधिभिः च आक्रोशः उत्पन्नः ।

महाराष्ट्रविधानपरिषदः उपाध्यक्षः नीलमगोर्हे इत्यनेन उक्तं यत् “महिलाविरुद्धानाम् अपराधानां शून्यसहिष्णुता” इति नीतेः कार्यान्वयनस्य आवश्यकता वर्तते।