मुम्बई-नगरस्य अरबपतिः संजयजिन्दलः मंगलवासरे अवदत् यत् भारतसदृशे विशाले देशे जनस्य मनोदशायाः मापनं अतीव कठिनम् अस्ति।

"अस्माकं सदृशे विशाले देशे जनस्य मनोदशायाः मापनं अतीव कठिनम्। अद्यतनसङ्ख्याभ्यः एतत् प्रचुररूपेण स्पष्टम् अस्ति!" जेएसडब्ल्यू समूहस्य अध्यक्षः सामाजिकमाध्यममञ्चे X इत्यत्र लिखितवान्।

अद्य वयं यत् साक्षिणः स्मः तत् किमपि अपेक्षितं यत् अस्माकं परिमाणस्य लोकतन्त्रं कथं कार्यं करोति इति दर्शयति इति सः अपि अवदत् ।

निर्वाचनपरिणामेषु टिप्पणीं कुर्वन्तः उद्योगिनः किञ्चित् अधिकं सावधानाः दृश्यन्ते स्म यत् सत्ताधारी भाजपा स्पष्टबहुमतात् न्यूनतां प्राप्नोति तथा च नूतनसर्वकारस्य निर्माणार्थं भागिनानां समर्थने निर्भरं भवति।

आरपीजी इन्टरप्राइजेजस्य अध्यक्षः हर्षगोएन्का निर्वाचनपरिणामानां उल्लेखं कुर्वन् अवदत् यत् अवैधसट्टेबाजीविपण्येन अधिकपरिष्कृतनिर्गमनिर्वाचनानां अपेक्षया उत्तमं परिणामस्य पूर्वानुमानं कृतम्।

"सत्तबाजारः आँकडाविश्लेषणं, एआइ, वैज्ञानिकसंशोधनं च उपयुज्य मतदानकर्तृभ्यः अपेक्षया दूरतरं सटीकम्। नैतिकता: स्वभविष्यवाणीनां पृष्ठतः स्वधनं स्थापयन्तः जनासु विश्वासं कुर्वन्ति" इति सः X इत्यत्र लिखितवान्।

गोयङ्का बहुपठितेन हिन्दीदैनिकपत्रिकायाः ​​दैनिकभास्करेण कृतं निर्गमनमतदानमपि एतादृशेषु मतदानेषु "सर्वततमं सटीकम्" इति आह्वयत् यतः तेषु बहुमतेन विस्तृतान्तरेण परिणामाः गलताः प्राप्ताः।

एडलवेस् म्यूचुअल् फण्ड् इत्यस्य प्रबन्धनिदेशिका मुख्यकार्यकारी च राधिका गुप्ता पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी इत्यस्य वचनं उद्धृत्य अवदत् यत् १.४ अर्बजनसङ्ख्यायाः देशे अद्यत्वे लोकतन्त्रं वर्तते, अतः अस्माभिः गर्वः कर्तव्यः।

"अस्माकं एकः प्रतिष्ठितः नेता, एकस्मिन् प्रतिष्ठितसम्बोधने अस्मान् स्मारितवान् यत् यदा निर्वाचनानि आगच्छन्ति गच्छन्ति च तथापि यत् स्थातव्यं तत् भारतस्य भारतस्य च लोकतान्त्रिकप्रक्रिया। राजनैतिकदृष्टिकोणानां परवाहं न कृत्वा अद्यत्वे १.४ अर्बजनानाम् अस्माकं च देशे लोकतन्त्रं निरन्तरं वर्तते गर्वितः भवेत्" इति सा X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।