सिद्धार्थनगर (उत्तरप्रदेश) [भारत], समाजवादी दलस्य प्रमुखः कन्नौजलोकसभासीटस्य प्रत्याशी च अखिलेशयादवः सोमवासरे दृढं कृतवान् यत् प्रचलति लोसभानिर्वाचनं संविधानस्य रक्षणार्थम् अस्ति तथा च उक्तवान् यत् भाजपा अस्मिन् निर्वाचने १४० सीटानां कृते अपि वर्षं करिष्यति। अखिलेशः पत्रकारैः उक्तवान् यत्, "अस्मिन् सर्वकारेण दशवर्षेभ्यः कृषकाणां, युवानां, व्यापारिणां च विरुद्धं भेदभावः कृतः। एतत् निर्वाचनं संविधानस्य रक्षणार्थम् अस्ति। जनसमूहः तान् (भाजपा) १४० आसनानि अपि आकांक्षयिष्यति। अद्य पूर्वं सपा अध्यक्षस्य i संतकबीरनगरस्य उत्तरप्रदेशस्य सभायां विशालः कोलाहलः अभवत्। एतस्मिन् समये जनसमूहः नियन्त्रणात् बहिः गतः । Th जनसमूहः मञ्चस्य परितः स्थापितान् बाधान् भग्नवान्।
रविवासरे काङ्ग्रेसनेता राहुलगान्धी समाजवादीपक्षस्य अध्यक्षश्च प्रयागराजस्य फुलपुरनिर्वाचनक्षेत्रे जनसभां कटयितुं बाध्यौ अभवताम् a जनसमूहः बैरिकेडं भङ्ग्य मञ्चं प्राप्तवान्, येन भगदड़सदृशी स्थितिः उत्पन्ना उभौ नेतारौ जनान् सम्बोधनं विना सभां त्यक्तवन्तौ प्रयागराज में फुल्पू निर्वाचन क्षेत्र के। प्रचारसभायाः आयोजनं फुलपुरलोकसभासीटस्य कृते सपाटिकटेन प्रतिस्पर्धां कुर्वन् अमरनाथमौर्यस्य समर्थने आयोजिता आसीत् काङ्ग्रेसस्य समाजवादीपक्षस्य च कार्यकर्तारः नियन्त्रणात् बहिः गत्वा राहुलगान्धिनः समीपं गन्तुं मञ्चं प्राप्तुं प्रयतन्ते स्म तथा च... अखिलेश यादव। Th police were struggling to control the excited crowd that go past th barricades that were put in place उल्लेखनीयरूपेण उत्तरप्रदेशे लोकसभासीटानां कृते मतदानं सप्तसु चरणेषु भवति। प्रथमपञ्चचरणयोः मतदानं पूर्वमेव सम्पन्नम् अस्ति, शेषचरणं मे २५ दिनाङ्के, जूनमासस्य १ दिनाङ्के च सर्वेषां चरणानां मतगणना जूनमासस्य ४ दिनाङ्के निर्धारिता अस्ति राज्ये electoral spoils, winnin 62 of the 80 Lok Sabha seats, while allied Apna Dal (S) win two more seats मायावतीयाः बसपा १० सीट्स् प्राप्तुं सफला अभवत्, यदा तु तस्याः तत्कालीनगठबन्धनसहभागिनः अखिलेशयादवस्य एसपी, केवलं ५ सीटेषु एव सन्तुष्टः भवितुम् अभवत् आसनानि । राज्ये काङ्ग्रेसः केवलं एकान्तं सीटं प्राप्तवान् २०१४ तमे वर्षे निर्वाचने भाजपा यूपी-पक्षे ७१ आसनानि प्राप्तवान्, काङ्ग्रेसः केवलं २ आसनानि प्राप्तवान् ।