'सौभाग्यवती भव २' इत्यस्मिन् दृश्यमानः जटिनः स्वस्य चरित्रस्य विषये वदन् अवदत् यत्, "अहं अबीरस्य भूमिकां निर्वहन् अस्मि, कथा च जातिभेदः इत्यादीनां सामाजिकविषयाणां प्रकाशनं करिष्यति" इति

"यतो हि अबीरः अपर्याप्तभाग्यशालिनी इति मन्यते, यस्याः बालिकायाः ​​प्रेम्णि पतति, यस्याः परिवारः समाजस्य मानकानि आनन्दयति, तथैव ते केवलं जातिकारणात् एव तं स्वपुत्र्याः योग्यं न मन्यन्ते" इति जटिनः अवदत्

अभिनेता साझां कृतवान् यत् परिस्थितिं दृष्ट्वा तस्य चरित्रं सकारात्मकात् नकारात्मकं भवति।

"अहं सकारात्मकं पात्रं निर्वहन् अस्मि, प्रेम्णा बहु। तथापि समाजात् लज्जा भेदभावः च मां नकारात्मकं भवितुं प्रभावितं करोति। यतः ते अपि मां मारयितुं योजनां कृतवन्तः" इति जटिनः अपि अवदत्।

सकारात्मकपरिवर्तनं आनेतुं केन्द्रितस्य शो इत्यस्य भागः भूत्वा सः प्रसन्नः इति जटिनः अवदत्।

"समाजस्य सकारात्मकपरिवर्तनं आनेतुं केन्द्रितस्य शो इत्यस्य भागः भूत्वा अहं प्रसन्नः अस्मि। एतादृशाः पात्राः जीवनात् बृहत्तराः सन्ति यतः ते सामाजिकविषयाणां विरुद्धं समाजं शिक्षितुं प्रयतन्ते, अद्यापि, बहवः जनाः निर्मितानाम् अनावश्यकसीमानां कारणात् दुःखं प्राप्नुवन्ति समाजस्य नामानि” इति सः अवदत्।

'दहेज दासी' इत्यस्य शीर्षकभूमिकायां सयन्तानी घोषः, झानवी सोनी, रजत वर्मा च अभिनयम् अकरोत् । शो इत्यस्मिन् चुनरी नामिका बालिकायाः ​​कथा अस्ति, सा वधूस्य दहेजस्य भागरूपेण वधूयाः सह दासीरूपेण गच्छति ।

जटिनस्य विषये वदन् सः 'दो चुटकी सिन्दूर', 'निमकी मुखिया', 'निमकी विधायक', 'इस्स मोड से जाते हैं' इत्यादिषु शोषु कार्यं कर्तुं प्रसिद्धः अस्ति ।