चेन्नै, एकस्मिन् प्रमुखे गुप्तचरकार्यक्रमे अत्रत्याः विमानस्थानके सीमाशुल्कविभागेन एकं सिण्डिकेट्-सङ्घटनं बस्ट् कृतम् यत् श्रीलङ्कादेशात् १६७ कोटिरूप्यकाणां २६७ किलोग्रामसुवर्णस्य तस्करीयां सम्मिलितम् आसीत्, विगतमासद्वये।

गुप्तचरसूचनायाः कारणात् एकस्य दुकानस्य स्वामिनः, तस्य कर्मचारीः, अपराधे सम्बद्धाः इति कथिताः, गृहीताः ।

चेन्नै अन्तर्राष्ट्रीयविमानस्थानकात् प्रेसविज्ञप्तौ प्रधानायुक्तः आर श्रीनिवासनायकः अवदत् यत् अन्तर्राष्ट्रीयटर्मिनले स्थितस्य एयरहब-दुकानस्य विक्रय-कार्यकारीं संदिग्ध-आन्दोलने अवरुद्धः अभवत् तथा च विभागस्य जासूसैः व्यक्तिगत-अन्वेषणस्य समये तस्य अन्तः सुवर्णस्य त्रीणि बण्डलानि निगूढानि आसन् शरीरं पुनः प्राप्तम्। सः श्रीलङ्कादेशस्य नागरिकात् पारगमनयात्रिकात् निषिद्धवस्तूनि प्राप्तवान् आसीत् ।

अग्रे अन्वेषणेन ज्ञातं यत् श्रीलङ्कादेशात् आगताः तस्कराः एयरहब्-दुकानं भाडेन स्वीकृत्य पारगमनयात्रिकाणां सुवर्णं प्राप्तुं अष्टजनानाम् नियुक्तिं कृतवन्तः।

एते जनाः विमानयात्रिकाणां सुवर्णं प्राप्य तत् स्वशरीरे निगूढं कृत्वा विमानस्थानकात् बहिः तस्करीं कुर्वन्ति स्म । अस्मिन् कार्यविधौ ते मासद्वयस्य कालखण्डे १६७ कोटिरूप्यकाणां २६७ किलोग्रामं सुवर्णस्य सफलतया तस्करीं कृतवन्तः इति विज्ञप्तौ उक्तम्।

श्रीलङ्कादेशस्य नागरिकः यः सुवर्णं समर्पितवान् आसीत्, तस्य स्वामी (एयरहब-दुकानस्य) कर्मचारी च गृहीताः न्यायिक-निग्रहे प्रेषिताः च । अग्रे अन्वेषणं प्रचलति इति विज्ञप्तौ उक्तम्।