“आम्, अहं मन्ये वयं तस्य (Players going on strike) समीपे स्मः। सुलभतया अवगन्तुं शक्यते। सामान्यतया यदि भवान् कञ्चित् क्रीडकं पृच्छति तर्हि सः अपि तथैव वदिष्यति। न तु केवलं रोड्री इत्यस्य मतमिव, यस्य वा। अहं मन्ये यत् एतत् क्रीडकानां सामान्यं मतम् अस्ति, यदि एतत् एवं तिष्ठति तर्हि एषः क्षणः भविष्यति यत्र अस्माकं अन्यः विकल्पः नास्ति । पश्यामः। अहं न जानामि किं भविष्यति किन्तु एतत् किमपि अस्मान् चिन्तयति यतोहि वयं एव वयस्काः स्मः ये दुःखं प्राप्नुमः” इति रोड्री क्रीडायाः पूर्वं पत्रकारसम्मेलने अवदत्।

म्यान्चेस्टर-नगरस्य २०२३ तमस्य वर्षस्य यूसीएल-अन्तिम-क्रीडायाः प्रतिद्वन्द्वी इण्टर-मिलान्-विरुद्धं २०२४/२५ तमस्य वर्षस्य यूसीएल-अभियानस्य आरम्भः भवति । यूसीएल-क्रीडायां चतुर्णां योजितदलानां सङ्गमेन लीग-चरणस्य अतिरिक्त-क्रीडाद्वयं क्रीडितव्यं तदनन्तरं तालिकायां पक्षस्य अन्त्य-स्थानस्य आधारेण अतिरिक्त-नकआउट्-क्रीडाः क्रीडितव्याः

शनिवासरे ब्रेण्ट्फोर्ड-विरुद्धं विकल्परूपेण पुनरागमनं कृतवान् रोड्री नूतन-सीजनस्य आरम्भे म्यान्चेस्टर-नगरेण विश्रामं प्राप्तवान् । २०२४ तमे वर्षे यूरोपीयचैम्पियनशिप्-क्रीडायां स्वस्य व्यङ्ग्यानां कृते स्पर्धायाः खिलाडीं जित्वा, तस्य अतिरिक्त-मासस्य विश्रामस्य आवश्यकता अस्ति इति पक्षः मन्यते यत् सः पूर्ण-सुष्ठुतायां पुनः आगतः

“मम पादयोः कृते महत् आसीत्, मम कृते महत् च आसीत् । मम एकः मासः अवकाशः आसीत्, अपि च मम कृते किञ्चित् अतिरिक्तं भवतु । सामान्यतया प्रायः मासद्वयं यावत् आसीत् । किञ्चित् स्थगितुं, आत्मनः सज्जीकरणं च मम कृते महत् अभवत्। स्थगितुं मम बहु साहाय्यं करोति। अहं बहु फुटबॉलक्रीडां न पश्यामि। अवश्यं यदा [नगरं] पूर्वऋतुः आरब्धवान् तदा अहं तान् पश्यन् आसम् किन्तु यथाशक्ति विच्छेदं कर्तुं प्रयतितवान्। तस्मिन् अर्थे मानसिकस्वास्थ्यं महत्त्वपूर्णम् आसीत् - मनः मुक्तं कृत्वा अग्रे गन्तुं" इति सः अपि अवदत् ।