बीजिंग, दीर्घकालं यावत् संकोचस्य अनन्तरं चीनदेशेन अन्ततः अविक्रीतगृहाणि पुनः क्रीत्वा स्वस्य दिवालियाभूतस्य अचलसम्पत्क्षेत्रस्य पुनरुत्थानाय अरबौ डॉलरं विनियोजयित्वा स्वस्य विशालस्य सम्पत्तिक्षेत्रस्य पतनस्य निवारणार्थं पदानि घोषितानि। निष्क्रियभूमिं च पुनः क्रेतुं, या कदाचित् तस्य मुख्याधारा आसीत् । आर्थिक विकास।

चीनस्य जनबैङ्केन घोषितं यत् सः सर्वकारीयसहायताप्राप्तानाम् आवासपरियोजनानां कृते ३०० अरब युआन् (प्रायः ४२.२५ अरब अमेरिकीडॉलर्) पुनर्वित्तपोषणस्य सुविधां स्थापयिष्यति।

चीनस्य जनबैङ्कस्य उपराज्यपालः ताओ लिङ्गः गतसप्ताहे मीडियासञ्चारमाध्यमेन अवदत् यत् स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः निर्माणं सम्पन्नानां यथोचितमूल्येन वाणिज्यिकगृहाणां क्रयणार्थं धनस्य उपयोगं कर्तुं प्रोत्साहिताः सन्ति। ता उक्तवान् यत् एतेषां गृहाणां उपयोगेन किफायती आवासस्य व्यवस्था भविष्यति।

तदतिरिक्तं, सम्पत्तिक्षेत्रस्य समर्थनार्थं सर्वकारस्य वर्धितानां राजकोषीयप्रयत्नानाम् भागरूपेण, देशे सर्वत्र वाणिज्यिकबैङ्काः कुलम् 963. अरब युआन् (लगभग 137 अरब अमेरिकीडॉलर्) अचलसंपत्तिविकासऋणानि निर्गतवन्तः, तदनन्तरं व्यक्तिगतरूपेण निर्गताः अरबौ युआन् इत्यस्य loans for housing loans.वर्षस्य प्रथमत्रिमासे राज्यसञ्चालितसिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

नवस्थापितः कोषः विकासकान् वित्तपोषणं प्राप्तुं सहायकः भविष्यति तथा च "निष्क्रिय" भूमिः पुनः क्रयणं प्रोत्साहयिष्यति तथा च "पुनर्प्राप्ति" कोषः स्थानीयराज्यस्वामित्वयुक्तान् उद्यमानाम् अविक्रीतगृहाणि क्रेतुं समर्थं करिष्यति, तदनन्तरं ते किफायती आवासं प्रदातुं शक्नुवन्ति। शक्नोति। चीनी मीडिया रिपोर्ट।

असामान्यरूपेण विशालत्वस्य अतिरिक्तं चीनस्य सम्पत्तिक्षेत्रं तस्य अर्थव्यवस्थायाः वार्षिकनिर्माणस्य प्रायः चतुर्थांशं भागं धारयति स्म, चीनस्य अर्थव्यवस्थायाः अन्यैः भागैः सह अपि अत्यन्तं परस्परं सम्बद्धः आसीत्

चीनदेशे गृहसम्पदः अपि धने अत्यन्तं केन्द्रीकृताः सन्ति । यद्यपि १६ वर्षपूर्वं वित्तीयविगलनं निवारयितुं प्रणालीगतरूपेण महत्त्वपूर्णवित्तीयसंस्थानां उद्धारः कर्तव्यः आसीत् तथापि चीनदेशस्य प्रमुखाः सम्पत्तिविकासकाः अपि असफलतायाः सह सम्बद्धाः भवितुम् अर्हन्ति इति हाङ्गकाङ्ग-नगरस्य दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य अनुसारम्।चीनी-संपत्तिक्षेत्रम् संकटः, यः देशस्य विशाल-अर्थव्यवस्थायाः कृते सर्वाधिकं गम्भीरः आघातः इति मन्यते, तस्य कारणेन २०२१ तमे वर्षे बृहत्तमस्य सम्पत्ति-बाजार-विकासकस्य एवरग्राण्डे-समूहस्य डिफॉल्ट् अभवत्

एवरग्राण्ड् इत्यनेन ३०० अरब अमेरिकीडॉलर् अधिकं देनता इति ज्ञापितम् । अस्मिन् वर्षे पूर्वं हाङ्गकाङ्ग-नगरस्य न्यायालयेन कम्पनीयाः परिसमापनस्य आदेशः दत्तः, येन चीनदेशे विश्वे च हलचलः उत्पन्नः ।

अचिरेण एव संकटः वन्यजलाग्निवत् प्रसृतः अन्ये च कैसा समूहः, कण्ट्री गार्डन्, फैन्टासिया होल्डिङ्ग्स् इत्यादयः अचलसम्पत्विकासकाः देशे सर्वत्र कोटिकोटि अविक्रीतानां आंशिकरूपेण विकसितानां च आवासीय-उच्च-उच्च-भवनानां हानिम् अकुर्वन् दिवालियापनस्य घोषणां कृतवन्तः

विश्लेषकाः वदन्ति यत् जनवरीमासे हाङ्गकाङ्ग-न्यायालयस्य एवरग्राण्ड्-नगरस्य परिसमापनस्य निर्णयेन चीनस्य सम्पत्तिऋणसंकटस्य समाप्तिः भविष्यति इति असम्भाव्यम्।"