लण्डन् विश्वविद्यालयस्य महाविद्यालयस्य (UCL) शोधकर्तारः अवसादः, निद्राविकारः, क्लान्तता, संज्ञानात्मकक्षतिः, हाइपोटेंशन, कम्पः, कठोरता, संतुलनक्षतिः, कब्जः इत्यादयः चिन्तालक्षणाः पार्किन्सन्-रोगस्य विकासाय जोखिमकारकाः इति ज्ञातवन्तः

“चिन्ता पार्किन्सन्-रोगस्य प्रारम्भिक-चरणस्य विशेषता इति ज्ञायते, परन्तु अस्माकं अध्ययनात् पूर्वं, नव-प्रारम्भ-चिन्ता-युक्तेषु ५० वर्षाधिकेषु पार्किन्सन्-रोगस्य सम्भाव्य-जोखिमः अज्ञातः आसीत्,” डॉ. जुआन् बाजो अवरेज्, तः यूसीएल के महामारीविज्ञान एवं स्वास्थ्य।

“चिन्ता उल्लिखितविशेषताश्च ५० वर्षाधिकेषु पार्किन्सन्-रोगस्य अधिकजोखिमेन सह सम्बद्धाः इति अवगत्य वयं आशास्महे यत् वयं पूर्वमेव एतां स्थितिं ज्ञातुं शक्नुमः, रोगिणां आवश्यकतानुसारं चिकित्सां प्राप्तुं च साहाय्यं कर्तुं शक्नुमः” इति डॉ. जुआन् अजोडत् , अयं रोगः “२०४० तमे वर्षे १४.२ मिलियनं जनान् प्रभावितं करिष्यति इति अनुमानितम्” इति अवलोक्य ।

ब्रिटिश जर्नल् आफ् जनरल् प्रैक्टिस इत्यस्मिन् प्रकाशितस्य शोधस्य कृते दलेन ५० वर्षेभ्यः परं चिन्ता विकसितानां १०९,४३५ रोगिणां मूल्याङ्कनं कृत्वा ८७८,२५६ मेलयुक्तानां नियन्त्रणानां तुलना कृता येषां चिन्ता नासीत्

परिणामेषु ज्ञातं यत् नियन्त्रणसमूहस्य तुलने चिन्तायुक्तेषु जनासु पार्किन्सन्-रोगस्य जोखिमः द्विगुणः वर्धितः ।