महाराष्ट्रस्य मुख्यनिर्वाचनपदाधिकारिणः कार्यालयेन उक्तं यत् ११ निर्वाचनक्षेत्रेभ्यः सूचनाः अद्यापि एकत्रिताः सन्ति इति कारणतः मतदानस्य प्रतिशतं वर्धते।

तृतीयचरणस्य २५८ अभ्यर्थिनः मैदानस्य मध्ये अभवन् । ३८ प्रतियोगिभिः सह बारामती सर्वाधिकं अभ्यर्थिनः अस्ति, रत्नागिरी-सिन्धुदुर्गे ९ प्रतियोगिभिः सह सर्वाधिकं न्यूनम् अस्ति ।

एतेषु निर्वाचनक्षेत्रेषु १.०७ कोटिः पुरुषाः १.०२ कोटिः महिलाः, ९२९ हिजड़ाः च मतदातारः आसन् ।

प्रचलति तापलहरः ग्रीष्मकालीनावकाशः च मतदानस्य प्रतिकूलरूपेण प्रभावं कृतवान् ११ निर्वाचनक्षेत्रेषु बहुविवादितः बारामती निर्वाचनक्षेत्रं यत्र शरदपवारस्य अजीतपवारस्य च उच्चतीव्रतायां राजनैतिकयुद्धम् आसीत् तत्र ५०.८० प्रतिशतं न्यूनतमं मतदानं जातम्।

अन्येषु १० निर्वाचनक्षेत्रेषु कोल्हापुरे ६८.० प्रतिशतं, हटकनाङ्गले (६५.१० प्रतिशतं), सतारा (६३.०५ प्रतिशतं), माधा (६२.१ प्रतिशतं), धाराशिव (उस्मानाबाद) (६०.४१ प्रतिशतं), रत्नागिरी-सिन्धुदुर्गे सर्वाधिकं मतदानं जातम् (५९.२ प्रतिशत), रायगड (५८.०१ प्रतिशत) तथा सोलापुर (५७.६१ प्रतिशत)।

कोल्हापुरे काङ्ग्रेसेन छत्रपतिशाहूमहाराजं शिसेना-नामाङ्कितस्य संजय-माण्डलिकस्य विरुद्धं स्थापितं, हटकनगले शिवसेना-संस्थायाः धैर्यशील-माने-इत्यस्य शिवसेना-यूबीटी-नामाङ्कितस्य सत्यजीत-पाटिलस्य विरुद्धं पुनः नामाङ्कनं कृतम् अस्ति। तदतिरिक्तं th स्वाभिमणि शेतकरी संघटना संस्थापक राजू शेट्टी तथा वंचित बहुजन अघाड नामाङ्कित डी.सी.

सतारायां छत्रपतिशिवाजी इत्यस्य वंशजः भाजपा-नामाङ्कितः उदयनराजे भोसालः राकांपा-शरदचन्द्रपवारस्य नामाङ्कितस्य शशिकान्तशिण्डे इत्यस्य विरुद्धं भवति; i धराशिव, शिवसेना-यूबीटी उम्मीदवार ओमराज निम्बलकर तथा राकांपा उम्मीदवार अर्चना पवार इत्येतयोः मध्ये प्रत्यक्षं युद्धं भवति यदा माधायां भाजपा-संसदः रणजीसिंह नायक निम्बलकरः राकांपा-शरदचन्द्रपवारस्य उम्मीदवारस्य धैर्यशी मोहिते-पाटिलस्य विरुद्धं भवति।

महाराष्ट्र राकांपा प्रमुखः सुनील तत्कारे रायगडनगरे पूर्वकेन्द्रमन्त्री शिवसेना-यूबीटी-प्रत्याशी अनन्तगीते च विरुद्धं प्रतिस्पर्धां कुर्वन् अस्ति, काङ्ग्रेसस्य उम्मीदवारस्य प्रणित शिण्डे इत्यस्य भाजपा उम्मीदवारस्य रामसत्पुतेः प्रत्यक्षप्रतियोगिता अस्ति। I रत्नागिरी-सिन्धुदुर्गः, केन्द्रीयमन्त्री, भाजपा-प्रत्याशितः च नारायणराणे शिवसेनायाः द्वि-कार्यकालस्य सांसदस्य विनायक-राउतस्य विरुद्धं प्रथमवारं लोकसभानिर्वाचनं प्रतिस्पर्धयति।