रविवासरे अर्धरात्रे तटं पारं कर्तुं प्रत्याशितम् रेमाल-चक्रवातस्य पश्चिमबङ्गस्य सागरद्वीपस्य बाङ्गलादेशस्य खेपुपारा-देशस्य च मध्ये स्थलप्रवेशः तीव्रचक्रवातरूपेण तीव्रः भविष्यति इति पूर्वानुमानम् अस्ति।

नौसेनामुख्यालये स्थितिः निकटतया निरीक्षिता अस्ति, पूर्वीयनौसेनाकमानमुख्यालयेन व्यापकतया सज्जतायाः कार्याणि क्रियन्ते।

प्रभावितजनसङ्ख्यायाः सुरक्षां कल्याणं च सुनिश्चित्य एचएडीआर-चिकित्सासामग्रीभिः सुसज्जितौ जहाजौ तत्कालं परिनियोजनाय सज्जौ स्तः तदतिरिक्तं सी किङ्ग्, चेटा-हेलिकॉप्टर्-सहिताः भारतीय-नौसेना-विमान-सम्पत्तयः अपि च द्रुत-प्रतिक्रियायै सज्जाः सन्ति

कोलकातानगरे उपकरणसहिताः विशेषगोताखोरीदलाः तैनाताः सन्ति t शीघ्रसहायतां प्रदास्यन्ति। आवश्यकसाधनसहिताः अधिकाः गोताखोरीदलाः विशाखापत्तनम् o स्टैण्डबाई भवन्ति, आवश्यकतानुसारं शीघ्रनियोजनाय सज्जाः सन्ति।

कोलकातानगरे एचएडीआर-चिकित्सासामग्रीभिः सह द्वौ बाढराहतदलौ (एफआरटी) स्थापितौ स्तः । तदतिरिक्तं विशाखापत्तनम-चिल्क्-नगरयोः प्रत्येकं द्वौ एफआरटी-इत्येतत् अल्पसूचने परिनियोजनाय सज्जौ, प्रतीक्षायां च सन्ति ।

रक्षामन्त्रालयेन रविवासरे उक्तं यत्, भारतीयनौसेना सतर्काः एव तिष्ठति, रेमाल-चक्रवातस्य पश्चात् तत्कालं प्रभावी च सहायतां दातुं विकसित-स्थितेः निकटतया निरीक्षणं कुर्वती अस्ति।