नवीदिल्ली, गुआरबीजमूल्यानि सोमवासरे प्रति १० क्विण्टल i वायदाव्यापारे ४ रुप्यकाणि ५,४३३ रुप्यकाणि यावत् वर्धितानि यतः स्पॉट् मार्केट् इत्यस्मिन् दृढप्रवृत्तेः अनन्तरं सट्टाबाजानां स्थितिः विस्तृता अभवत्।

राष्ट्रीयवस्तूनाम् व्युत्पन्नविनिमयविनिमयस्य विषये अप्रैलमासे वितरणार्थं ग्वारबीजसन्धिषु ४ रुप्यकाणि अथवा ०.०७ प्रतिशतं वृद्धिः अभवत्, ततः २,२४५ लॉट् इत्यस्य खुलेन व्याजेन सह ५,४३३ रुप्यकाणि प्रति १० क्विण्टलं यावत् अभवत्।

विपणिकानां मते सट्टाबाजानां दावः उत्थापितः, थ स्पॉट मार्केट् इत्यस्मिन् दृढप्रवृत्तिः अनुसृत्य वर्धमानमेखलाभ्यः पतली आपूर्तिः मुख्यतया गुआ बीजमूल्यानां वृद्धिं जनयति स्म