परन्तु ११ तमे चरणे अप्रत्याशितेन आव्हानेन सः th दौडतः निवृत्तः भवितुम् बाध्यः अभवत् ।

गौरव गिल् तस्य न्यूजीलैण्ड्-नगरस्य सहचालकः जेरेड् हडसनः च हुण्डाई i20 N Rally2 कारस्य चालनं कुर्वन्तौ आस्ताम् यदा विशेषचरणस्य ११ (SS11) इत्यस्मिन् ७.२ कि.मी.

कारं समाधातुं प्रयत्नानाम् अभावेऽपि एतौ द्वौ th दौडतः निवृत्तिम् अवाप्तुं बाध्यौ अभवताम् । एतत् तान्त्रिकं विघ्नं विहाय गिल् सम्पूर्णे रैली-काले दृढं प्रदर्शनं कृतवान्, क्रीडायाः प्रति स्वस्य समर्पणं प्रदर्शितवान् ।

ओटागो रैली विश्वस्य ऐतिहासिकतमेषु रैली-कार्यक्रमेषु अन्यतमः अस्ति तथा च १९७६ तः प्रतिवर्षं आयोजितः अस्ति ।अस्मिन् वर्षे ११ कारानाम् क्षेत्रं आकृष्टम् अस्ति, यत् चतुर्वर्षेषु बृहत्तमम् अस्ति

चुनौतीपूर्णखण्डानां प्रथागतमिश्रणं १६ विशेषमञ्चाः सन्ति ये सभायाः निर्माणं कुर्वन्ति । मञ्चेषु द्रुतगतिः, प्रवाहितः मुक्तसार्वजनिकमार्गाः, अन्धभ्रूः अपि च ग्रेवलविकीर्णखण्डाः सन्ति ये अद्वितीयं आव्हानं प्रददति ।